B 48-16 Anumānadīdhiti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/16
Title: Anumānadīdhiti
Dimensions: 24 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/4195
Remarks:


Reel No. B 48-16 Inventory No. 3430

Title Anumānadīdhiti

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 24–31 and 41

Size 24.0 x 10.0 cm

Folios 44

Lines per Folio 6–7

Foliation figures in the lower right-hand margin under the abbreviation śi.ṇi on the verso

Place of Deposit NAK

Accession No. 5/4195

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate ||

akhaṃḍānaṃdabodhāya pūrṇāya paramātmane || 1 ||

adhyayanabhāvanābhyāṃ

sāraṃ nirṇīya nikhilataṃtrāṇāṃ ||

dīdhitim adhiciṃtāmaṇi tanute

tārkkikairomaṇiḥ śrīmān || 2 ||

parajuṣṭanayān nivartamānā

mananāsvādyarasā viśuddhabodhaiḥ ||

raghunāthakaver apetadoṣā kṛtir

eṣā viduṣāṃ tanotu modaṃ || 3 || (fol. 1v1–5)

End

sādheti sādhyatvasādhanatvavyāptipratiyogitvānuyogitvayattadbhyām eva vyāptinirvaktavye[[ty ata]] ata āha vahnimatparvateti nanu yatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedakayadrūpāvachinnaṃ na bhava/// (fol. 53v2–6)

Colophon

(fol.)

Microfilm Details

Reel No. B 48/16

Date of Filming none

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r, 35v–36r

Catalogued by BK

Date 20-02-2008

Bibliography