B 48-19 Ākhyātaviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/19
Title: Ākhyātaviveka
Dimensions: 24.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7680
Remarks:


Reel No. B 48-19 Inventory No. 2026

Title Ākhyātaviveka

Author Bhaṭṭācāryaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete: missing folio: 4

Size 24.5 x 10.5 cm

Folios 4

Lines per Folio 12

Foliation figures in the lower right-hand margin on the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/7680

Manuscript Features

Excerpts

Beginning

|| || śrīmatsaihyādrisaṃnivāsinyai namaḥ || ||

ākhyātasya yatno vācyaḥ pacati pākaṃ karotīti yatnārthakarotinā sarvākhyātavivaraṇāt vyavahārādivad bādhakaṃ vinā vivaraṇad api vyutpatteḥ kiṃ karotīti yatnapraśne pacatīty uttarasya yatnārthakatvaṃ vinānupapatteś ca |

acetane gacchatītyādau cānukūlavyāpāra(!) lakṣaṇaiveti prāṃcaḥ (fol. 1v1–3)

End

sarvatra dhātvarthāśrayatvam eva kartṛtvaṃ saṃkhyāvarttamānatvādikaṃ kvacid āśrayatvaṃ apy ākhyātāśrayaṃ(!) iti gurumatam api tādṛśayatnānanulavaprasaṃgād(!) e(!) nupādeyam iti || || śrī(!) || (fol. 5v6–8)

Colophon

iti śrībhaṭṭācāryaviśaromani(!)viracitākhyātavivekaḥ samāptim agamat (fol. 5v8–9)

Microfilm Details

Reel No. B 48/19

Date of Filming none

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-02-2008

Bibliography