B 48-22 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/22
Title: Jāgadīśī
Dimensions: 29 x 11.5 cm x 60 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1331
Remarks: AN?


Reel No. B 48-22 Inventory No. 25918

Title *Jāgadīśīṭīkā

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 11.3 x 29.0 cm

Folios 60

Lines per Folio 8–10

Foliation figures in the right-hand middle margin of the verso

Place of Deposit NAK

Accession No. 1/1331

Manuscript Features

Available foll. are 3–62.

Excerpts

Beginning

etāni navadravyāṇi ity arthaḥ || nanu dravyatvajātau kiṃ mānaṃ nahi tatra pratyakṣaṃ pramāṇaṃ ghṛtatejaḥprabhṛtiṣu dravyatva⟪t⟫grahād (!) iti ce(2)t | na kāryasamavāyikāraṇatāvacchedakatayā saṃyogasya vibhāgasya vā samavāyikāraṇatāvacchedakatayā dravyatvasiddhe(3)r iti | nanu daśamaṃ dravyaṃ tama (!) | kuto noktaṃ tad dhi pratyakṣeṇa gṛhyate tasya ca rūpavatvāt (!) karmavatvāc (!) ca dravyatvaṃ tac ca gandhaśūnya⟨vā⟩⟪te(4)jo⟫tv[[ā]]

n napṛthivī nīlarūpatvān na jalādikaṃ tatpratyakṣe cālokanirapekṣaṃ cakṣuḥkāra[[ṇa]]m iti cen na | āvaśyakatejobhāve(5)naivopapattau dravyāṃtarakalpanāyā anyāyyatvāt || (fol. 3r1–5)

End

tasya pūrvvam eva vṛtatvād iti | (8) narakādīnām iti | narakaduḥkhādisakaladuḥkhānāṃ nārakiśarīrādīnāṃ ca sādhanam adharmma ity arthaḥ | pramāṇa(9)m āha | prāyaścittādināśya iti || yadi (hy adhameti) syāt tadā prāyaścittādināśyatvaṃ na syāt || na hi tena brahmahana(10)nāder nāśaḥ pratibaṃdho vā vidhātuṃ śakyate tasya pūrvvaṃ vinaṣṭatvād iti bhāvaḥ | jīveti | īśvarasya dharmmādharmmābhāvād i- (fol. 62v7–10)

Colophon

Microfilm Details

Reel No. B 48/22

Date of Filming 18-02-1971

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 27-06-2005

Bibliography