B 48-24 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/24
Title: Jāgadīśī
Dimensions: 32.5 x 12.5 cm x 80 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/99
Remarks:


Reel No. B 48-24 Inventory No. 25917

Title *Jāgadīśīvyākhyā

Remarks It is the commentary over the basic text Pañcalakṣaṇī assigned to Tattvacintāmaṇī.

Author Jagadīśa

Subject Nyāyadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.5 cm

Folios 79

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the abbreviation śi.ṭī.jā. and lower right-hand margin of the verso under the word rāmāya

Scribe Bhairavanātha

Place of Deposit NAK

Accession No. 3/99

Manuscript Features

The folio number 78 does not appear but text is not missing.

brūmo gabhīrarūpasya kūpasya sarasya (!) kim

caritraṃ yad dadāty eva guṇibhyo nijajīvanam 1

nitarāṃ nīcosmīti tvaṃ khedaṃ kūpa mā kadāpi kṛthāḥ

atyantasarasahṛdayo yataḥ pareṣāṃ guṇagrāhītāsi 2

jāgadīśī pañcalakṣaṇī

anumānakhaṇḍe jāgadīśyāṃ pañcalakṣaṇaprakaraṇādivyadhikaraṇalakṣaṇasamāptaṃ(gataṃ)

These materials have been found on 1r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ śrīmahālasāyai namaḥ

samārabdheti samārabdhaṃ yad anumānaprāmāṇyaparīkṣaṇaṃ (2) tatkāraṇībhūtaṃ ya[[d vyā]]ptigrahopāyapratipādanaṃ tannidānaṃ vyāptisvarūpanirūpaṇam ity arthaḥ tathā ca prāmāṇyopodghāta(3)saṃgatyā vyāptisvarū[[panirū]]paṇam iti bhāvaḥ avyāpyāvṛttīti (!) kapisaṃyogī etadvṛkṣatvād ityādāv ity arthaḥ idaṃ ca yena rūpe(4)ṇa yena saṃbandhena ca sādhyatvaṃ tadavacchinnapratiyogitākasādhyābhāvasya praveśam ādṛtya ʼʼ anyathā tu vyāpyavṛttisādhaka(5)sthale pi viśiṣṭābhāvādikam ādāya doṣo bodhyaḥ (fol. 1v1–5)

End

yad api saṃ-(9)yogādisaṃsargakaghaṭatvādyavacchinābhāvavatvāvacchedena lāghavā (!) tādṛśasaṃbaṃdhena ghaṭatvāvacchinnasya virodhitvakalpanā(80r1)t

saṃyogena ghaṭādimati ghaṭatvādinā paṭādyabhāvāsaṃbhavād iti kaiścid uktaṃ tad api maṃdaṃ tāva⟪sa⟫tāpir (!) gaga⟪ā⟩⟩natvādi(2)nā ghaṭāder vācyatvatvādinā jñeyatvādeś ca vyadhikaraṇadharmāvacchinnābhāvasya durvāratvād iti gaganāder adhikaraṇasya svarū(3)pasaṃsargakavācyatvādyavacchinnābhāvasya cāprasidhyā tatra virodhasya kalpayitum aśakyatvād iti dik || || vyadhikaraṇa(4)dharmāvacchinnābhāve samāpteyaṃ jāgadīśī || || (fol. 79v8–80r4)

Colophon

jagadīśakṛtā vyākhyā ʼnumānamaṇidīdhiteḥ

garbhākṛtānusiṃhādyai(5)r āditaḥ paṃcalakṣaṇī || 1 || ||

śrīviśveśvarārpaṇam astu || likhitaṃ bhairavanāthabrāhmaṇajyogaḥ || ❁ || ❁ || ❁ ||

(6) rāmāya rāma rāmāya rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma || (7) || kṛṣṇāya namaḥ || ❁ || ❁ || ❁  ||  ❁ ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (8) || śrīrāma rāmaḥ || || śrīkṛṣṇa || śrīrāmacaṃdra || śrīviśvanātha || śrīhiraṃvū || ❁ || ❁ || ❁ || (fol. 80r4–8)

Microfilm Details

Reel No. B 48/24

Date of Filming 18-02-1971

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks 1v-2r,

Catalogued by BK/SG

Date 28-06-2005

Bibliography