B 48-25 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/25
Title: Jāgadīśī
Dimensions: 27.5 x 9.5 cm x 47 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/3
Remarks: AN?


Reel No. B 48-25 Inventory No. 25920

Title Jāgadīśī

Author jagadīśa

Subject Nyāyadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.6 x 9.5 cm

Folios 47

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation jāga. and lower right-hand margin of the verso under the word rāmaḥ.

Place of Deposit NAK

Accession No. 5/3

Manuscript Features

Jāgadīśyāḥ pañcalakṣaṇī vyadhikaraṇaṃ ca apūrṇa (!) .1-47. It has been written on 1r.

Excerpts

Beginning

oṃ namaś candrārddhadhāriṇe || ||

samārabdheti || samārabdhaṃ yad anumānaprāmāṇyaparīkṣyaṇaṃ (!) tatkāraṇībhūtaṃ yad vyāptigrahopāyaprati(2)pādanaṃ tannidānaṃ vyāptisvarūpanirūpaṇam ity arthaḥ | tathā ca prāmāṇyavyavasthāpanopodghātasaṃgatyā vyāptisvarūpanirūpaṇam iti (3) bhāvaḥ  || avyāpyavṛttīti | kapisaṃyogī etadvṛkṣatvād ityādāv ity artha (!) || idaṃ ca yena rūpeṇa yena saṃbaṃdhena ca sādhyatvaṃ tadavacchi(4)nnapratiyogitākasādhyābhāvasya praveśam ādṛtya. | anyathā tu vyāpyavṛttisādhyakasthale pi viśiṣṭābhāvādikam ādāya doṣo (5) bodhyaḥ || (fol. 1v1–5)

End

na ca sādhyatāvacchekasambandhena sādhyatāvacchedakadha(5)rmāvacchinnapratiyogitāko bhāvo yaddhetvadhikaraṇāvacchedena svāvacchedakasambandhena pratiyogitāvacchedakadharmā(6)vacchinnasamānādhikaraṇas tattvam ity eva samyak || vācyatvatvādinā ghaṭādyabhāvam ādāyaiva vācyaṃ jñeyatvād ityādau lakṣa(7)ṇasamanvayād iti vācyam | svarūpasambandhenaiva prameyatvāvacchinnābhāvāprasidhyā prameyavān vācyatvād ityādāv avyāpteḥ |- (fol. 47v4–7)

Colophon

Microfilm Details

Reel No. B 48/25

Date of Filming 18-02-1971

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks Whole folios have been microfilmed in the reverse way.

Catalogued by BK/SG

Date 29-06-2005

Bibliography