B 48-30 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/30
Title: Jāgadīśī
Dimensions: 34 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 2/367
Remarks:


Reel No. B 48-30 Inventory No. 25936

Title Jāgadīśīpañcalakṣaṇī

Author Jagadīśa

Subject Nyāyadarśana

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.7 x 11.5 cm

Folios 8

Lines per Folio 11

Foliation figures in the right-hand margins of the verso

Place of Deposit NAK

Accession No. 2/367

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || ||

anumānaprāmāṇyaṃ nirūpya vyāptisvarūpanirūpaṇam ārabhate nanv ityādinā. anumitihetv ity asya. anumānaniṣṭhaprāmāṇyānumitihetv ity arthaḥ | (2) vyāptijñāna ity atra viṣayatvaṃ saptamyarthaḥ tathā cānumānaniṣṭhaprāmāṇyānumitihetuvyāptijñānaviṣayībhūtā vyāpti (!) kā ity arthaḥ anumānaniṣṭhaprāmāṇyānumitihetv i(3)tyanena vyāpter anumānaprāmāṇyopapādakatvakathakathanāt. anumānaprāmāṇyanirūpanānantaraṃ vyāptinirūpaṇe u[podghā]ta eva saṃgatir iti sūcitam. | (fol. 1v1–3)

End

itthañ ca sā(6)dhyatāvacchedakasamavāyasaṃbandhāvacchinnavahnyadhikaraṇatvābhāvavat parvvatādy api dhūmasya tadvṛttitvān nātivyāptiḥ vṛttiś ca hetutāvacchedakasambandhena bodhyā tena vahni(7)mān dhūmād ityādau tādṛśavahnyadhikaraṇatvābhāvavati dhūmāvayave samavāyena dhūmasya vṛttāv api. na kṣatiḥ- (fol. 8r5–7)

Colophon

Microfilm Details

Reel No. B 48/30

Date of Filming not given

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 01-07-2005

Bibliography