B 48-32 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/32
Title: Jāgadīśī
Dimensions: 28 x 8.5 cm x 37 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/689
Remarks:


Reel No. B 48-32 Inventory No. 25922

Title #Jāgadīśīvyākhyā

Subject Nyāyadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.0 x 8.5 cm

Folios 28

Lines per Folio 6

Foliation figures in the upper left-hand margin of the verso under the abbreviation jā.vyā. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/689

Manuscript Features

Foll. 4-12 are missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

vahnitvāvacchinnasya sarvasyaiva dhūmādimanniṣṭhābhāvapratiyogitāvacchedakībhūtatattadvyakti(2)tvādyavacchinnatvād avyāptir iti anyathā vyācaṣṭe | pratiyogitānavacchedako yo dharma iti ||

tathā ca pratiyogitāvacchedaketyasya (3) bhāvapradhānanirdeśatayā avacchinnapadasyāvacchinnapratiyogitākaparatayā tādṛśapratiyogitāvacchekatvāvacchinnapratiyo(4)gitākabhinnatvaṃ labhyata iti nāvacchinnapadasya vaiyyarthyam (!) iti dhyeyam || (fol. 1v1–4)

End

tādṛśabuddhivyakter bhinnakālīnaghaṭādau kenāpi saṃbaṃdhenāsatvād iti vācyaṃ viṣayatāyā jñāna(5)samānakālīnatayā tādṛśabuddhyabhāvadaśāyām eva rūpaśūnye gaganādau viṣayatāsaṃbaṃdhena tadbuddhyabhāvapra(6)tiyogitvāvacchinnābhāvasatvāt tādṛśajñānavyaktyabhāvasya sādhyavyāpakatāvacchedakapratiyogitākatvābhāvā- (fol. 37v4–6)

Colophon

Microfilm Details

Reel No. B 48/32

Date of Filming not given

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 14v-15r has been microfilmed double.

Catalogued by BK/SG

Date 01-07-2005

Bibliography