B 48-33 Parāmarśavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/33
Title: Parāmarśavicāra
Dimensions: 22.5 x 8 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/689
Remarks:


Reel No. B 48-33 Inventory No. 49324

Title Parāmarśavicāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–29

Size 22.5 x 8.0 cm

Folios 29

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/689

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vahnivyāpyadhūmavān parvata ityādiparāmarśād vahnivyāpyadhūmavān parvato vāhnimān  ity anumitim āmanaṃty ācāryāḥ teṣām ayam āśayaḥ tathāvidhaparāmarśāt tādṛśānumityanaṃgīkāre vahnivyāpyālokavān parvata ityādiparāmarśād api parvato vahnimān ity anumityutpatyā parvatoddeśyakavahnividheyakānumitiṃ prati vahnivyāpyadhūmaprakārakaparvataviśeṣyakaparāmarśasya hetutāyāṃ vyabhicārāt tadvāraṇārthaṃ dhūmaparāmarśajanyatāvacchedakakoṭau svāvyavahitottarakṣaṇotpattikattvādisaṃbaṃdhena (fol. 1v1–6)

End

tatra ca nirṇayatvaṃ na parvatatvāvacchinnaviśeṣyatānirūpitadhūmābhāvādiprakāratāśūnyatve sati vahnivyāpyadhūmaprakārakajñānatvaṃ tathā sati nīlaparvato dhūmābhāvavān vahnivyāpyadhūmavāṃś ceti samūhālaṃbanāt anumityanutpādaprasaṃgāt /// (fol. 29v5–7)

Colophon

Microfilm Details

Reel No. B 48/33

Date of Filming none

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-02-2008

Bibliography