B 48-39 Vyadhikaraṇaprakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/39
Title: Vyadhikaraṇaprakaraṇa
Dimensions: 0 x 0 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7137
Remarks:


Reel No. B 48-39 Inventory No. 89395

Title Vyadhikaraṇaprakaraṇa

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 17–36 and 39–62

Size 25.2 x 9.3 cm

Folios 44

Lines per Folio 9

Foliation figures in the upper left-hand margin under the word jagadiśī and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7137

Manuscript Features

There is one unidentified second folio of nyāya text in between 23v and 24r.

Excerpts

Beginning

///yena vahnimatsaṃyuktatvam itivat parvate dhūmena vahnimatsaṃyuktatvam ityādi pratītyāpatteḥ | ato vahnimān dhūmād ityādau nāvyāptiḥ | vyāpyavṛtter avacchedakāsvīkāre tu tādṛśā[[bhāvā]]dhikaraṇatvasāmānye yadadhikaraṇāvaccedyatvābhāvas tatvam ity eva vācyam ityādikaṃ punar †udakṣaratvād† upekṣitaṃ | vācyatvādisādhye tādātmyena hetāv avyāpteḥ | vācyatvavattādātmyābhāvāprasiddheḥ (fol. 17r1–4)

End

tathāpi vācyaṃ prameyād<ref name="ftn1">must be prameyatvād</ref>(!) ityādau tādātmyena hetau jagata eva sādhyābhāvavattādātmyatayā tādṛśatādātmyatvāvacchinnābhāvāprasiddhyāʼvyāptir ato niṣedhadvayarbhatā(!)) itthaṃ ca viruddhaghaṭatvaghaṭatvābhyām eva tādṛśavṛttitvābhāvas sulabha ity āhuḥ yat tu vṛttitvatvam a/// (fol. 62v7–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 48/39

Date of Filming none

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-02-2008

Bibliography


<references/>