B 48-3 Anumitihetuvādārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/3
Title: Anumitihetuvādārtha
Dimensions: 33 x 8.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5288
Remarks:


Reel No. B 48-3 Inventory No. 3474

Title Anumitihetuvādārtha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 8.5 cm

Folios 20

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/5288

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

anumitiṃ prati parvatīyadhūmavyāpako vahnir ity ākārakaparāmarśa eva hetuḥ na tu vahnivyāpyadhūmavān parvata ity ākārakas taddhetutve kāraṇatāvacchedakakoṭau vyāpakasāmānādhikaraṇyarūpavyāptighaṭakībhūtasāmānādhikaraṇyādipadārthaniveśādhikyena gauravād iti tu vyāpakatājñānakāraṇatāvādinaḥ |

athaitanmate yatra parvatīyadhūmasamānādhikaraṇābhāvapratiyogitāvacchedakatvatvāvacchinnābhāvaghiṭitaparvatīyadhūmatvāvacchinnanirūpitavyāpakatā na vahnau gṛhītāʼpi tu dhūmasamānādhikaraṇābhāvapratiyogitāvacchedakatvasāmānyābhāvaghiṭitā dhūmasāmānyavyāpakatā tatropadarśitaparāmarśāsaṃbhavenānumityapalāpa iti cen na | (fol. 1v1–4 )

End

sahakāritvākalpanalāghavasya jāgarukatvāt evaṃ tādṛśapratyakṣecchāviśiṣṭa pratyakṣasāmagrīkāle rthāpattisāmagryā āvaśyakatvenārthāpattisāmagryabhāvaghaṭitānumitisāmāgryā abhāvena tadānīm anumityanutpādanirvāheṇānumitau tādṛśasāmagryāpratibaṃdhakatvākalpanaprayuktalāghavaṃ api anumityādi[[kaṃ]] praty arthāpatyādisāmagryāḥ pratibaṃdhakatvakalpanāvādimate ’kṣuṇṇam evety āhuḥ || (fol. 20v4–6)

Colophon

navyamatavādārtho[ʼ]yaṃ samāptaḥ || śubhaṃ || || śubhaṃ || || śrīṃ || (fol. 20v6–7)

Microfilm Details

Reel No. B 48/3

Date of Filming not given

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r and 20

Catalogued by BK

Date 12-02-2008

Bibliography