B 48-40 Vādamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/40
Title: Vādamālā
Dimensions: 19 x 10 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6591
Remarks:


Reel No. B 48-40 Inventory No. 83603

Title Vādamālā

Author Jyarāma

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–32

Size 19.0 x 10.0 cm

Folios 32

Lines per Folio 9

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6591

Manuscript Features

There is one folio of unidentified nyāya text after the folio number 32.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīmatā jayarāmeṇa nyāyasiṃdho(!) samāhṛtaiḥ

yuktimautikasaṃtānair vādamālā[ʼ]bhidhīyate ||

tatra śrījayarāmo[ʼ]sau nyāyapaṃcānanaḥ kṛtī |

saṃnikarṣeṣu niḥ(!)karṣaṃ nirupayati niścalaṃ || 2 ||

laukikasaṃnikarṣaṃ(!) ṣaḍvidhaḥ tatra saṃyogo dravyasya | saṃyuktasamavāyo dravyasamavetasya | saṃyuktasamavetasamavāyo dravyasamavetasamavetasya || samavāyaḥ śabdasya | samavetasamavāyaḥ śabdasamavetasya | viśeṣaṇatāsamavāyābhāvayour laukikapratyakṣe hetuḥ || tatra viśeṣaṇatā yadyapi dvividhā śuddhā iṃdriyasaṃ(!)kṛṣṭaviśeṣaṇatā ca dvitīyāpi saṃnikarṣabhedā bahuvidhā || (fol. 1v1–6)

End

atiriktasvatvasyāpi prāyeṇa krayādijāpyatvāc ca || yad api svatvājñāne parasvaṃ †nādadītyetyā†diśāstrāpravṛttau paratvāviniyoge śāstraniṣiddhatvaṃ |

durgeyam iti śāstrāniṣiddhaviniyogādighaṭitaṃ lakṣaṇam alakṣaṇam iti dīdhitikṛtoktaṃ | tad api na budhyate parasvapadavācyatvena prathamaṃ śāstrapravṛtter api śāstraniṣiddhatvajñāne paścāt svatvatvajñāne viśiṣya viāiṣya /// (fol. 32v7–9)

Colophon

Microfilm Details

Reel No. B 48/40

Date of Filming none

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-02-2008

Bibliography