B 48-7 Ākhyātaviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 48/7
Title: Ākhyātaviveka
Dimensions: 34.5 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6628
Remarks:

Reel No. B 48/7

Inventory No. 2025

Title Ākhyātavāda

Remarks

Author Tārkikaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 11.0 cm

Binding Hole

Folios 3

Lines per Folio 12–13

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6628

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

ākhyātasya yatno vācyaḥ || pacati pākaṃ karotīti yatnārthakakarotinā sarvākhyānavivaranāt | vyavahārādibādhakaṃ vinā vivaranād api vyutpatteḥ kiṃca kiṃ karotīti yatnapraśne pacatīty uttarasya yatnārthakatvaṃ vinā ʼnupapatteś ca acetane ratho gacchatītyādau cānukūlavyāpāre lakṣaṇeti proca(!), anyadīyagamanānukūlanodanādimati gacchatīty aprayogād ratho gacchati jānāti icchati yatate dveṣṭi vidyate nidrātītyādau kriyānukūlakṛtivyāpārayor apratīteḥ (fol. 1r1–3)

End

tatra pākānukūlavarttamānayatnānanubhavaprasaṃgāt phalānukūlādṛṣṭavaty api pacatītyādeḥ vibhāgānukūlapūrvasaṃyogādiniścalādāv api tyajatītyādeḥ prayogasya prasaṃgāc ca tatra tatra tatkālānukūlatattadvyāpāraviśeṣa eva dhātvarthaḥ | sarvatra dhātvarthāśrayatvam eva kartṛtvaṃ saṃkhyāvartamānatvādika(!) kecid āśrayatvādikam api cākhyātārtha iti gurumatam api uktañ ca tādṛśaprayatnānanubhavaprasaṃgād anupādeyam itiḥ(!) ||    || (fol. 3v4–7)

Colophon

iti śrīmahāmahopādhyāyaśrīma(!)tārkkikaśiromaṇikṛtākhyātārthavivekas samāptaḥ ||    || śubham || (fol. 3v7–8 )

Microfilm Details

Reel No. B 48/7

Date of Filming not given

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 12-02-2008