B 48-8 Anumitiprakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/8
Title: Anumitiprakaraṇa
Dimensions: 26 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1326
Remarks:


Reel No. B 48-8 MTM Inventory No.: 3478

Title Anumitiprakaraṇa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–5.

Size 26.0 x 11.5 cm

Folios 5

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation bha. pā. naṃ. dī. saṃ. and in the lower right-hand margin under the word rāma on the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/1326

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurave namaḥ ||

………………………………………………

……………………………………………… || 1 ||

namaskṛtya gurūn sāraṃ nigūḍhaṃ maṇidīdhitau

śrībhavānanda[[siddhāṃta]]vāgīśena pratanyate || 2 ||

oṃn(!) nama iti paramātmane sarvotkṛṣṭātmane namaḥ

utkarṣaś ca jagataḥ sṛṣṭisthitipralayakartṛtvaṃ ekarūpasya kathaṃ sṛṣṭyādivicitrakāryakāritvaṃ tatra hetugarbhaṃ viśeṣaṇam āha oṃ iti brahmaviṣṇuśivātmakāyety arthaḥ oṃkāraghaṭakākārokāramakāraiḥ brahmādīnāṃ pratipādanāt tasya ca namaskāryatāprayojakarūpāṃtaraṃ darśayati, sarveti sarvabhūtāni sarvaprāṇinaḥ viṣṭabhya aṃtaryāmitayā svasvakārye niyojya paritiṣṭhate (fol. 1v1–5)

End

nanu tatra pratyakṣāsaṃbhave[ʼ]pi ākāśābhāvo gurutvavadvṛttitvābhāvavān gurutvābhāvavadvṛttitvāt rupābhāvavad ity anumānaṃ saṃbhavatīty ata āha naceti tatra atīndriye vyabhicāriṇi, tat tadvadavṛttitvaṃ, tadvaditi, gurutvavat vṛttibhinnasyatva(!) cāvyāpyavṛttitvābhāvād ākāśābhā/// (fol. 5v11–13)

Colophon

(fol. )

Microfilm Details

Reel No. B 48/8a

Date of Filming 18-02-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2008

Bibliography