B 49-12 (Guṇa)kiraṇāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 49/12
Title: (Guṇa)kiraṇāvalī
Dimensions: 24.5 x 10.5 cm x 137 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1332
Remarks:


Reel No. B 49-12 Inventory No. 33667

Title Guṇakiraṇāvalīprakāśa

Remarks In Preliminary Title List, the title was given as (Guṇa)kiraṇāvalī.

Author Varddhamāna

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 137

Lines per Folio 9–10

Foliation figures on the veso, in the upper left-hand margin under the abbreviation guṇa.(u.) (somewhere no abbreviation) and in the lower right-hand margin

Scribe Keśava Pāṇḍe

Date of Copying SAM 1687

Place of Deposit NAK

Accession No. 1/1332

Manuscript Features

The NGMPP catalogue card is not available in the reel number.

Three are two exposures of fols. 40v–41r and 136v–137r.

Fosl. 60r, 69v are eligible.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

śrīmahālakṣmyai namaḥ ||

ekatra sannipatitāsitakaṃṭhabiṃvam

anyatra caṃdrakiraṇāhitaśubhrabhāvaṃ |

saṃdhyājalāṃjalimanaṃgaripor namāmi

hastapraviṣṭam iva puṇyatamaṃ prayāgaṃ |

nativan nuter api prāripsitavighnavighātakatvāt tām ādau kṛtāṃ

nibadhnāti tuṣṭer iti tuṣṭir anuraktiḥ | atuṣṭir dveṣaḥ | tad ubhayam api baṃdhanīyamocnīyayor īsvaraviṣayam eva |

parān parataraṃ yāṃti nārāyaṇaparāyaṇāḥ |

na te tatra gamiṣyaṃti ye dviṣaṃti maheśvaram

iti smṛteḥ |

yad vā | (fol. 1v1–6)

End

śaktatvaṃ śakyanirūpyam iti śakyasya kāryasya prāg api satva⟨ṃ⟩prasaṃgāt | kāraṇabhāvād iti | kāraṇa[ṃ] ca⟨ṃ⟩ kāryanirūpyam iti kāryasya prākta(na)satvaṃ siddham ity arthaḥ ||

yas tarkataṃtraśatapatrasahasraraśmir

gaṃgeśvarai(!)ḥ sukavikairavakānaneṃduḥ |

tasyātmajo tigahanāṃ kiraṇāvalīṃ tā(!)

prākāśayat kṛtimude vardhamānaḥ || 1 || <ref name="ftn1">Pāda c and d are unmetrical.</ref>   ||     || (fol.136v7–10)

Colophon

iti śrīmanmahāmahopādhyāyagaṃgeśvarātmajavarddhamānaracito guṇakiraṇāvalīprakāśaḥ saṃpūrṇaḥ ||     ||     Տ|| ՏՏՏ || ՏՏՏ ||     || ՏՏ ||

saṃvat 1687 samaye kārtikasudī saptamī caṃdravāsare⟨ḥ⟩ ||     ||

śubham astu || idaṃ likhitaṃ keśavapāṃḍe⟨ḥ⟩ || brāhmaṇapustakaṃ likhitaṃ ||     || kasya putraśenāpāṃḍebrāhmaṇaḥ ||     ||     || ՏՏՏՏ ||     || ՏՏՏ ||     || ՏՏՏ ||     || (fol. 136v10–137r3)

Microfilm Details

Reel No. B 49/12

Date of Filming none

Exposures 141

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-08-2008

Bibliography


<references/>