B 49-13 (Guṇa)kiraṇāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 49/13
Title: (Guṇa)kiraṇāvalī
Dimensions: 26.5 x 9 cm x 107 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1335
Remarks:


Reel No. B 49-13 Inventory No. 33666

Title Guṇakiraṇāvalīprakāśa

Remarks In the Preliminary Title List, the title was given as the (Guṇa)kiraṇāvalī.

Author Varddhamāna

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 9.0 cm

Folios 108

Lines per Folio 8–9

Foliation figures in the lower right-hand margin under the word rāma of the verso

Place of Deposit NAK

Accession No. 4/1335

Manuscript Features

The NGMPP catalogue card is not available in this reel number.

guṇakiraṇāvalīprakāśaḥ

Fol. 45 is assigned twice to the two successive folios.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

śrīmahālakṣmyai namaḥ ||

ekatra sannipatitāsitakaṃṭhabiṃvam

anyatra caṃdrakiraṇāhitaśubhrabhāvaṃ

saṃdhyājalāṃjalim anaṃgaripor namāmi

hastapraviṣṭam iva puṇyatamaṃ prayāgaṃ

nativan turer api prāripsita⟨ṃ⟩vighnavighātakatvāt tām ādau kṛtāṃ

nibadhnāti tru(!)ṣṭer iti tru(!)ṣṭir anuraktiḥ atru(!)ṣṭir dveṣaḥ tadubhayam api baṃdhanīyamocanīyayor īsvaraviṣayam eva

parān parataraṃ yāṃti nānāyaṇaparāyaṇā

na te tatra gamiṣyaṃti me(!) dviṣaṃti mahesvaram

iti smṛteḥ

yad vā

mocanecchaabaṃdhanecche tru(!)ṣṭyātru(!)ṣṭī īśvarasyaiva tadicchāyā ekatve pi tattatphalopadhānāśisṛkṣājīhirṣāvad aupādhiko bhedaḥ sahakāribhedasamavadhānāc ca tasyāḥ kāryabhedajanakatvāt atra bandhanaḥ punar ity anena baṃdhansyāvṛttyā mokṣāṃnaṃtaraṃ baṃdha ity arthe virodhātru(!)ṣṭeḥ punar ti yojanā (fol. 1v1–6)

End

upādānāgrahaṇād iti ghaṭārthīghatopādāne pravarttate tatra ghaṭasyopalakṣaṇatve tiprasaktiviśeṣaṇatve ca prāg api ghaṭasattvaṃ prasaktam ity arthaḥ sarvasaṃbhavābhāvād iti asatvāviśeṣeṇaghaṭasāmagrīto ghaṭavat paṭasyāpi satvaprasaṃgād ity arthaḥ śaktasyeti śaktatvaṃ śakyanirūpyam iti śakyasya kāryasya prāg api sattva⟨ṃ⟩prasaṃgat kāraṇabhāvād iti kāraṇatvaṃ kāryanirūpyam iti kāryasya prākta(na)satvaṃ siddham ity arthaḥ

yas tarka⟨n⟩ta[n]traśatapatrasahasrava(!)śmir

gaṃgeśvaraḥ sukavikairavakānaneṃduḥ

tasyātmajo tigahanāṃ kiraṇāvalīṃ tā[ṃ]

prākāśayat kṛtimude vardhamānaḥ <ref name="ftn1">Pāda d is unmetrical.</ref>(fol.106v9–107r3)

Colophon

iti śrīmammahāmahopādhyāyagaṃgeśvarātmajavarddhamānaracito guṇakiraṇāvalīprakāśaḥ saṃpūrṇaḥ

śubham astu (fol. 107r4)

Microfilm Details

Reel No. B 49/13

Date of Filming none

Exposures 109

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-08-2008

Bibliography


<references/>