B 49-5 Vṛttivārttika

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 49/5
Title: Vṛttivārttika
Dimensions: 25 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1831
Remarks: subject uncertain;


Reel No. B 49-5 Inventory No. 89389

Title Vṛttivārtika

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 9.5 cm

Folios 4

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 4/1831

Manuscript Features

Available folios 1–2 and 5–6r.

upasargāt padaṃ pūrvaṃ pādādau yadi dṛśyate

samyakspṛṣṭād vijānīyād yakāro nātra saṃśa(yaḥ)

The NGMPP catalogue card is not available in this reel number.

Excerpts

Beginning

śrīgaṇapatir vijayatetarām ||     ||     ||

viśvaṃ prakāśayantī

vyāpārair lakṣaṇābhidhādhvananaiḥ ||

nayanair iva haramūrttir

vibudhopāsyā sarasvatī jayati || 1 ||

vṛttayaḥ kāvya†saṇāvalaṃkāra†prabandhṛbhiḥ || <ref name="ftn1">Pāda a is unmetrical.</ref>

abhidhālakṣaṇāvṛttir iti tisro nirūpitāḥ || 2 || <ref name="ftn2">This pāda dosen’t give clear meaning. It says: three vṛttis are explained. But, it mentions only two vṛttis, abhidhā and lakṣaṇā. The third vṛtti (vyañjanā) is left here.</ref>

tatra kvacit kvacit bṛddhair viśeṣān asphuṭīkṛtān |

niṣṭaṅkayitum asmābhiḥ kriyate vṛttivārttikam || 3 ||

tatra śaktyā pratipādakatvam abhidhā | sā tridhā || rūḍhir yogo yogarūḍhiś ca akhaṇḍaśaktimātreṇaikārthapratipādakatvaṃ rūḍhiḥ tanmātreṇā [pra]tiprā(!)dyatvaṃ cāvayavārthāpratibhāsāt tatpratibhāse pi tatpratipādye bādād vā || yathā ||

yat te padāmburuham aṃburuhāsanegraṃ

dhanyāḥ prapadya sakṛd īśa bhavanti muktāḥ |

nityaṃ tad eva bhajatām atimuktalakṣmīr

yuktaiva devamaṇinūpuramauktikānām || (fol. 1v1–7)

End

nanv evaṃ saśaṃkhacakradharo harir ityād⟪I⟫āv api śaṃkhacakrādiśabdāntarasannidhānaivābhidhāniyamanaṃ bhaviṣyatīti vyarthaṃ pṛthak saṃyogādibhir abhidhāniyamanasaṃbhavāt śavdāntarasannidhir api tatrāstīti cet astu tathāpi hariśabdādyabhidhāniyamanasamarthe tadarthasaṃyogādirūpasanni (fol. 6r6–8)

Colophon

Microfilm Details

Reel No. B 49/5

Date of Filming none

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-08-2008

Bibliography


<references/>