B 5-4 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 5/4
Title: Bṛhannāradīyapurāṇa
Dimensions: 38 x 5.5 cm x 204 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/910
Remarks:

Reel No. B 5/4

Title Bṛhannāradῑyapurāṇa

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Maithili

Material palm-leaf

State damaged

Size 38.0 x 5.5 cm

Binding Hole 1, in the centre

Folios 204

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe: Rāma, Brāhmaṇa and Bhīma

Date of Copying LS 429 (~ 1569 AD)

Place of Copying: illegible in the microfilm

Place of Deposit NAK

Accession No. 1-910

Manuscript Features

Writing is rubbed off in many places and the right edges are broken. Moreover, overexposure makes many folios difficult to read in the microfilm.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

vande vṛn++āsīnām indirānandamandiraṃ |
upendraṃ sendrakāruṇyaṃ parānandavibhuṃ paraṃ ||
brahmaviṣṇumaheśādyā yasyā⟪ṅśā⟫[[ṃśā]] lo+++kāḥ |
tam ādideva(ṃ) cidrūpaṃ vi+++++++ ||

(sūta uvāca) ||

śauṇakādyā mahātmāna ṛṣayo brahmavādinaḥ |
naimiṣākhye mahāraṇye ta+ +pu[[ḥ]] mumukṣavaḥ |
jitendriyā jitāhārās santas satyaparāyaṇāḥ |
yajantaḥ parayā ++ viṣṇum ādyaṃ jagadguruṃ |
anīrṣyāṃ(!) sarvvadharmmajñā lokā++ tatparāḥ |
nirmmamā nirahaṅk[[ā]]rā pa+++tamānasāḥ | (fol. 1v1-4)

Sub-Colophons

iti śrībṛhannāradīye prathamo dhyāyaḥ || 1 || (fol. 6v2)

iti bṛhannāradīye dvitīyo dhyāyaḥ || || (fol. 10r1)

iti śrībṛhannāradīye tṛtīyo dhyāyaḥ ||/// (fol. 14v3)

iti bṛhannāradīye caturtho dhyāyaḥ || 4 || (fol. 21r5)

etc. etc.

iti śrībṛhannāradīye catustriṃśo dhyāyaḥ || 34 || (fol. 182r1)

iti śrībṛhannāradīye pañcatriṃśo dhyāyaḥ || 35 || (fol. 184v2)

iti bṛhannāradīye ṣaṭtriṃśādhyāyaḥ || 36 || (fol. 188r3)

End

yaḥ pa(ṭhe)t prātar utthāya yad atra ślokaviṃśatim |
(jyo)tistomaphala(!) (te)ṣāṃ gaṅgāsnānaṃ dine dine ||
etat pavitram ārogyaṃ na vācyaṃ duḥkṛtātmanāṃ |
nīcāsanagatās sarvve śṛṇuyād idam uttamaṃ |
etat purāṇaśravaṇam ihāmutra sukhapradaṃ |
vadatāṃ śṛṇutāṃ sadyaḥ sarvvapāpapraṇāśanaṃ |
saṅgād vā yadi vā mohād ye śṛṇvantīdam uttamaṃ |
te sarvvapāpanirmuktāḥ prayānti paramāṅ gatim || (fol. 204r1-3)

Colophon

iti śrībṛhannāradīye 'ṣtatriṃśatimo dhyāyaḥ || 38 || samāpto yaṃ bṛhannāradīyam iti || la saṃ 429 caitrakṛṣṇaṣaṣṭhyāṃ ... ... puragrāmīyai śrīśrīrāmaśrībrāhmaṇaśrībhīmair likhi(taṃ) (fol. 204r3-4)

Microfilm Details

Reel No. B 5/4

Date of Filming not recorded

Used Copy KTM (scan)

Type of Film positive

Remarks The pictures are overexposed, some are in addition unfocused.

Catalogued by AM

Date 14-06-2013