B 5-5 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 5/5
Title: Bṛhannāradīyapurāṇa
Dimensions: 36 x 5.5 cm x 259 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: LS 395
Acc No.: NAK 5/748
Remarks:

Reel No. B 5/5

Title Bṛhannāradῑyapurāṇa

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Maithili

Material palm-leaf

State slightly damaged

Size 5.5 x 36.0 cm

Binding Hole 1, in the centre

Folios 259

Lines per Folio 5

Foliation figures in the left margin of the verso and, by a later hand, in the right margin of the verso

Scribe: Mukundaśarman

Date of Copying LS 395 (~ 1275 AD)

Place of Copying: Makurīgrāma

Place of Deposit NAK

Accession No. 5-748

Manuscript Features

Writing is rubbed off on many pages. In the microfilm those folios are difficult to read, in the original manuscript it might be better.

At the end of the manuscript there is a sūcīpattra.

Excerpts

Beginning

prāñjalir vvākyam āhedaṃ vinayāvanataḥ śudhīḥ || ||

śaunaka uvāca ||

āste siddhāśrame puṇye sūtaḥ paurāṇikottamaḥ |
ya......r bbahuvidhair vviśvarūpaṃ janārddanaṃ |
sa etad akhilaṃ vetti vyāsaśiṣyo yato muniḥ |
purāṇasaṃhitāvaktā śānto vai romaharṣaṇiḥ(!) |
yuge yuge lpakāladharmmā nirīkṣya madhusūdanaḥ |
veda vyāsasvarūpeṇa vedabhāgaṃ karoti vai |
veda vyāso muniḥ s[[ā]]kṣān nārāyaṇa iti dvijāḥ | (fol. 2v1-4)

Sub-Colophons

iti śrībṛhannāradīyapurāṇe prathamo dhyāyaḥ || || (fol. 8r2-3)

iti śrībṛhannāradīyapurāṇe tṛtīyo dhyāyaḥ || || (fol. 18r3)

etc. etc.

iti śrībṛhannāradīye ṣaṭtriṃśo dhyāyaḥ || || (fol. 242r3)

iti śrībṛhannāradīye saptatriṃśo dhyāyaḥ || || (fol. 250r5)

End

etat pavitram ārogyaṃ na vācyan du(!)kṛtātmanām ||
nīcāsanagatāḥ sarvve śṛṇuyād idam uttamam |
etatpurāṇaśravaṇam ihāmutrasukhapradam |
vadatāṃ śṛṇvatāṃ sadyaḥ sarvvapāpapraṇāsanam |
saṅgād vā yadi vā mohād ye śṛṇvantīdam uttamam |
te sarvvapāpanirmmuktā yāsyanti paramaṅ gatim || (fol. 259r2-4)

Colophon

iti śrībṛhannāradīyapurāṇe aṣṭatriṃśo dhyāyaḥ samāptaḥ || || la saṃ 395 caitrabadi saptamyāṃ budhe (makurī)grāme sudācārthaṃ(?) phaladahasaṃ sudu(?)śrīmukundaśarmmaṇā likhitaiṣā bṛhannāradīyapustīti || || rāmāya rāmabhadrāya rāmacandrāya vedhase | raghuṇāthāya(!) nāthāya sītāyāḥ pataye namaḥ || ○ || (fol. 259r4-5)

Microfilm Details

Reel No. B 5/5

Date of Filming not recorded

Used Copy Berlin

Type of Film negative

Remarks The first folio is filmed with the index card on top of it and therefore illegibel. The whole microfilm is overexposed. A smaller number of exposures are completely unfocused.

Catalogued by AM

Date 18-06-2013