B 50-11 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/11
Title: Tarkasaṅgraha
Dimensions: 24.5 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/861
Remarks:


Reel No. B 50-11 Inventory No. 77138

Title Tarkasaṃgraha

Author Annaṃ Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation ta. saṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1944

Place of Deposit NAK

Accession No. 4/861

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayati ||     ||

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanam

bālānāṃ sukha(2)bodhāya kriyate tarkkasaṃgrahaḥ || 1 ||

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ (3) sapta padārthāḥ ||

tatra dravyāṇi || pṛthvyaptejovāyvākāśakāladigātmamanāṃsi navaiva || (fol. 1v1–3)

End

tādātmyasaṃbandhāvacchinnapratiyogiko ʼnyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti sa(12r1)rveṣāṃ padārthānāṃ yathāyathām (!) ukteṣvantarbhāvāt saptaiva padārthā iti siddham.

kaṇādanyāyama(2)tayor bālavyutpattisiddhaye

annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ (fol. 11v7–12r2)

Colophon

iti śrītarkasaṃgrahaḥ (3) samāptaḥ

(abdhi)vedāṅkendumite jeṣṭhe śukle kaver dine

paṃcamītithisaṃyukte likhitḥ ta(4)rkasaṃgrahaḥ

bhagnapṛṣṭha⟪ṃ⟫kaṭigrīvā baddhamuṣṭ⟪ī⟩⟩ir adhomuhaḥ

kaṣṭena likhitaṃ śāstraṃ ya(5)tnena parivāritam || ❁ ||

||     ||     ||     ||    ||     ||     || (fol. 12r2–5)

Microfilm Details

Reel No. B 50/11

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks the folio number 11 has been microfilmed reveres order.

Catalogued by BK

Date 20-12-2006

Bibliography