B 50-12 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/12
Title: Tattvacintāmaṇi
Dimensions: 31 x 8.5 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1328
Remarks:


Reel No. B 50-12 Inventory No. 77535

Title Tattvacintāmaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 8.2 cm

Folios 27

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation ciṃ. a. mā. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 1/1328

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sarasvatyai namaḥ

pratyakṣopajīvakatvāt pratyakṣānaṃtaraṃ bahuvādisaṃmatatvād upamānāt prāg anumānaṃ nirūpyateḥ (!) tatra vyā(2)ptiviśiṣṭapakṣadharmatājñānajanyaṃ jñānam anumitis tatkaraṇam anumānaṃ | tat ca liṃgaparāmarśo na tu parāmṛśyamānaṃ liṃgam iti vakṣyate a(3)thānumānaṃ na pramāṇaṃ yogyopādhīnāṃ yogyānupalabdhyā ʼbhāvaniścaye py ayogyopādhiśaṃkayā vyabhicārasaṃśayāt (fol. 1v1–3)

End

na ca janakajñānāvirodhino jñānasyāpratibaṃdhakatvād bhedagraho na pratibaṃdhaka iti vācyaṃ abhedajñānasyājanakatvāt (6) ⁅tathāpi⁆ liṃgaparāmarśe tādṛśasya pratibaṃdhakatvasvīkārāt atha gotvaṃ madhuratvā(vāṃtara)jātir vā liṃgaṃ na syāt tadgatadharmāṃtarasyābhāvāt svata eva ta-/// (fol. 27v5–6)

Colophon

Microfilm Details

Reel No. B 50/12

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 26v–27r

Catalogued by BK

Date 20-12-2006

Bibliography