B 50-14 Siddhāntacandrodaya on Tarkasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 50/14
Title: Tarkasaṃgraha
Dimensions: 26.5 x 11 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6668
Remarks:

Reel No. B 50/14

Inventory No. 119417

Title Siddhāṃtacandrodaya

Remarks a commentary on Annaṃbhaṭṭa's tarkasaṃgraha by Śrīkṛṣṇsadhūrjaṭi Dīkṣita

Author Śrīkṛṣṇsadhūrjaṭi Dīkṣita

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Binding Hole

Folios 66

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation siddhāṃ. caṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

King Śrīrāja Siṃha

Place of Deposit NAK

Accession No. 5/6668

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yaṃ vedāḥ śatataṃ (!) stuvaṃti nitarāṃ dhyāyaṃti yaṃ yogino
yaḥ sṛṣṭyādinidānam uṣṇakiraṇeṃdvagnīkṣaṇo (!) yaḥ (2) pumān
tasmiñ chailasutākṛtārddhavapuṣi prajñātmake śāśvate
maccittaṃ ramatāṃ sadā bhayahare śrīmatparabrahmaṇi 1

cinnāmā(3)nvayasāgare himarucer vidvanmaṇeḥ śrīguroḥ
kāśīnāthaśubhābhidhānalasataḥ kāruṇyabodhāṃbudheḥ
svāntaḥprāntagatāṃ(4)dhakārataraṇiṃ śrīpādapaṃkeruha-
dvaṃdvaṃ saṃkalayāmi hṛdyam amalaṃ pratyakṣadaivaṃ śubham 2

jñātvā taṃtram anekaṃ śrīkṛṣṇadhūrjaṭī(5)dīkṣitaḥ (!)
tarkasaṃgrahagūḍhārthān vivṛṇomi yathāmati 3

śrīmadvikramapattanādhipamahārājādhirājāmita-
prajñaśrī(6)gajasiṃhabhūpatanayaśrīrājasiṃhaprbhoḥ
sujñānāya vinirmito tisugamaḥ siddhāntacandrodayo
ramya[[ḥ]] sādhu tanotu paṇḍi(7)tamanoharṣaṃ taragāyitam (!) 4

graṃthādau nirvighnaparisamāptyartham annaṃbhaṭtopādhyāyaḥ śiṣṭācārānumitaśrūtibodhitaka(8)rttavyatākaṃ namaskārātmakaṃ maṃgalam ācaran śrotṛpravṛttaye ʼnubaṃdhacatuṣṭayaṃ darśayan śiṣyāṇām avadhānaya (!) cikīrṣita(9)graṃthapratijñāṃ ca kurvan śiṣyāṇāṃ maṃgalapravṛttaye āstikamārgapravṛttaye vā tan nibadhnāti nidhāyetyādinā (fol. 1v1–9)

End

nityanaimittikair eva kurvāṇo duritakṣayam
jñānañ ca vimalīkurvann abhyā(66r1)sena ca pācayet

abhyāsāt pakkavijñānaṃ kaivalyaṃ labhate naraḥ

ityādivacanāt tam eva viditvātimṛ(2)tyum eti nānyaḥ paṃthā vidyate ʼyanāyeti śruteś ca saguṇopāsakānāṃ kāśīmaraṇāder api tattvajñānādvārā muktihetuttvaṃm (!) ata eva parameśvaraḥ kāśyān tārakam upadiśatīti sāram ||    || (fol. 65v8 –66r3)

Colophon

iti śrīsiddhāṃta(4)caṃdrodaye tarkasaṃgrahavyākhyāne mokṣanirūpaṇaṃ nāma daśa (!) paricchedaḥ || 10 || śubham astu ||    ||    || (fol. 66r3–4)

Microfilm Details

Reel No. B 50/14

Date of Filming

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r and 18v–19r

Catalogued by BK

Date 21-12-2006