B 50-17 Tārkikarakṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/17
Title: Tārkikarakṣā
Dimensions: 24.5 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/449
Remarks:


Reel No. B 50-17 Inventory No. 77232

Title Tārkikarakṣā

Author Varadarāja

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.5 cm

Folios 33

Lines per Folio 9–13

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śrīgurucaraṇābhyāṃ namaḥ ||

namāmi paramātmānaṃ svataḥ sarvārthavedinaṃ |

vidyānā(2)m ādikartāraṃ nimittaṃ jagatām api || 1 ||

prāripsitasya graṃthasya prekṣāvadupāditsāprayojikām a(3)bhimata[[phala]]sādhanatām abhidhāya śrotṛbuddhim anukūlayan varttiṣyamāṇam evāgre dadharśayati (!) || (fol. 1v1–3)

End

yathā gaṃgāyāṃ ghoṣaḥ prativasati siṃho deva(2)datta iti vā prayukte kathaṃ jale ghoṣavāsaḥ kathaṃ devadattaḥ siṃha iti | pratyavasthānaṃ | abhidhātātparyopacāravṛttivya(3)tyayena kalpitārthaniṣedha iti trayāṇāṃ saṃkṣepato lakṣaṇaṃ | (balaṃ) dvitīyādiṣu kakṣāsu saṃbhavati | taduttarakakṣo(4)dbhāvyam iti ||     || (fol. 33r1–4)

Colophon

iti śrīvardarājaviracite tārkikarakṣāvyākhyāne sārasaṃgrahe prathamaḥ paricchedaḥ ||     || ❁ || (fol. 33r4)

Microfilm Details

Reel No. B 50/17

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 3v–5r

Catalogued by BK

Date 21-12-2006

Bibliography