B 50-18 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/18
Title: Tattvacintāmaṇi
Dimensions: 25.5 x 11.5 cm x 53 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/4190
Remarks:


Reel No. B 50-18 Inventory No. 77514

Title Tattvacintāmaṇi

Author Gaṅgeśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios are 1–22, 49–54

Size 25.5 x 11.5 cm

Folios 75-28=47

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation ciṃ. ma. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/4190

Manuscript Features

Excerpts

Beginning

///- yiṣāvirahasahakṛtasādhakapramāṇaṃ yatrāsti sa na pakṣaḥ yatra sādhakapraṃāne saty asati vā sisādhayiṣā (!) yatra cobhayābhāvas tatra viśiṣṭābhāvāt pakṣatvam iti yady api pakṣatvasya kevalānvayitvān nāsya bhedaka(3)tvaṃ tathāpi pakṣapadapravṛttinimittam uktaṃ pakṣadharmasya vyāptiviśiṣṭatvajñānam anumiti hetuḥ (fol. 23r1–3)

End

nanu kṣityādi pratyekaṃ na pakṣaḥ | tasya sva(6)svaśabdenābhidhātum aśakyatvāt | nāpi militam ekarūpābhāvāt | ata eva sakarttṛkatvāsakarttṛka(7)tvavicāraṃbhakasaṃśayaviṣayas tathāvidhavivādaviṣayo vā na pakṣaḥ ekarūpābhāve///- (fol. 75r5–7)

Colophon

Microfilm Details

Reel No. B 50/18

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 69v–70r

Catalogued by BK

Date 22-12-2006

Bibliography