B 50-20 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 50/20
Title: Tattvacintāmaṇi
Dimensions: 29 x 10 cm x 122 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5538
Remarks:

Reel No. B 50/20

Inventory No. 77533

Title Pratyakṣāloka

Remarks assigned to Tattvacintāmaṇi

Author Jayadeva Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio is 119

Size 29.0 x 10.0 cm

Binding Hole

Folios 122-1=121+2=123

Lines per Folio 7

Foliation figures in the lower right-hand margin under the abbreviation pra. ā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5538

Manuscript Features

The fol. 35, 84 are mentioned two times but text is not repeated

Excerpts

Beginning

śrīgurucaraṇasarasīruham avalambe

vaktrāṇi paṃca kucayo[[ḥ]] pratibiṃbitāni
dṛṣṭvā daśānanasamāgamanabhrameṇa (!)
bhūyo pi śailapa(2)rivṛttibhayena gāḍham
āliṃgito girijayā giriśaḥ punātu 1

adhītya jayadevena harimiśrāt pitṛvyataḥ |
tattvaciṃtāmaṇer ittha(3)m āloko ʼyaṃ prakāśyate || 2 ||

prasaṃgān maṃgalasya kāraṇatvaṃ vyavasthāpayitum bhūmikām āracayati iheti (fol. 1v1–3)

End

yat tu kāra(4)ṇābhāvāt kāryyābhāva ity atra kāraṇasyānādisaṃsargābhāvo vā prāgabhāvo vā. na ceha prāgabhāvasya prāgabhāvo tyaṃtābhāvo vā kiṃ (5) tu dhvaṃsa iti katham ichaṃ (!) hetutāgraha iti tatra hetvabhāvo hi tatsamavadhānavirahaḥ sa ca viśiṣṭābhāvaḥ tathā ca daṃḍasahitacakrābhāvava(6)t prāmabhāvasamavahitvetarābhāva (!) ihāpi sulabha iti na kiṃcid etat (fol. 122v3–6)

Colophon

iti jayadevamiśraviracite pratyakṣāloke sa(7)nnikarṣavādaḥ samāptaḥ śubham (fol. 122v6–7)

Microfilm Details

Reel No. B 50/20

Date of Filming

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 12v–13r, 22v–23r, 88v–89r

Catalogued by BK

Date 22-12-2006