B 50-21 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/21
Title: Tarkasaṅgraha
Dimensions: 25.5 x 11 cm x 66 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/717
Remarks:


Reel No. B 50-21 Inventory No. 77132

Title Tarkasaṃgraha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are: 1–2

Size 25.5 x 11.0 cm

Folios 64

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ta. saṃ. and in the lower-right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/717

Manuscript Features

Excerpts

Beginning

///- vat kāraṇasatve yat satvam ity asyaivānvayatvena kadambaryādau maṅgalasatve pi kāraṇāntarasyāsatvakalpanenānvayavyabhicārī(2)bhāvāt (!) nāstikagranthe tu kāryāt kāraṇam anumeyam iti (nyāryanāye) nāstikaḥ kata (!) maṅgalakāvighnadhvaṃsapūrvakaparisamā(3)ptimatvāt caitravad ity anumānāj janmāntarīyamaṅgalaṃ siddhau vyatirekavyabhicārābhāvāc ca (fol. 3r1–3)

End

tato janmābhāvaḥ tato mokṣa iti kramaḥ

nityanaimittikair eva karvāṇo (!) daritakṣayaṃ (!)

jñānaṃ ca vimalīkurvann abhyāsena ca pācayet

(asāsakva) vijñānakaivalyaṃ labhate nara ityādi vacanāt tam eva viditvātimatyum (!) eti nānyaḥ panthā vidyata (!) yanāyeti śruścate (!) saguṇopāsanā kāśī maraṇāder api tattvajñā(2)nadvārā muktihetutvam ata eva parameśvaraḥ kāśyāṃ tārakam upaditīti sāramam iti mokṣanirūpaṇam ||     || (fol. 65v6–66r2)

Colophon

iti śrī(3)siddhāṃtanvahodayanāmakatarkasaṃgrahavivaraṇasamāptam (!) śubham astu ||     || śrīrāmalakṣmaṇaḥ ||     || (fol. 66r2–3)

Microfilm Details

Reel No. B 50/21

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r, 32v–33r 43v–45r and 62v–63r

Catalogued by BK

Date 27-12-2006

Bibliography