B 50-22 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/22
Title: Tarkasaṅgraha
Dimensions: 25.5 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/697
Remarks:


Reel No. B 50-22 Inventory No. 77201

Title Tarkasaṃgrahadīpikā

Remarks basic text with commentary

Author Annaṃ Bhaṭṭopādhyāya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 17

Lines per Folio 13–15

Foliation figures in the upper left-hand margin under the abbreviation tarkasaṃ. dī. and in the lower right-hand margin under the word kṛṣṇaḥ on the verso

Place of Deposit NAK

Accession No. 4/697

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśa (!) |    |

nidhāya hṛdi viśveśam vidhāya guruvandanam |

bālānāṃ sukhabodhāya kriyate tarkasaṅgrahaḥ | 1 | (fol. 1v7)

«Beginning of the commentary:»

śrīgaṇādhipataye namaḥ |    |

viśveśvaraṃ sāmbamūrttim praṇipatya giraṅ gurum |

ṭīkāṃ śiśuhitāṅ kurvve tarkkasaṅgrahadī(2)pikām | 1 |

cikīrṣitasya granthasyāvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakarttavyatākam iṣṭade(3)vatānamaskāralakṣaṇam maṅgalaṃ śiṣyaśikṣārthaṅ granthādau nibadhnañ cikīrṣitam pratijānīte | (fol. 1v1–3)

«End of the root text:»

sarveṣāṃ padārthānāṃ yathāyathaṃm (!) ukteṣv eva padārtheṣv antarbhāv⟨ḥ⟩āt saptaiva padārthā iti siddham ||     ||

kaṇādanyāyamata(6)yo (!) bālavyutpattisiddhaye ||

annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ || 1 || (fol. 16r5–6)

«End of the root text:»

ityādinā karmaṇo jñānasādhya(17v1)tvapratipādanād jñānadvāraiva karmaṇo mokṣasādhanaṃ na sākṣāt tasmāt padārthajñānān mokṣaḥ paramaṃ prayojanam iti sarvaṃ ramaṇīyam || (fol. 17r12–17v1)

«Colophon of the root text:»

ity annaṃbhaṭṭaviracitas tarkasaṃgrahaḥ ||      || (fol. 16r6)

«Colophon of the commentary text:»

iti śrīmadannaṃbhaṭṭopādhyāyakṛtatarkasaṃgrahadīpikā samāptā || śubham bhūyāl leṣakapāṭhakayoḥ (!) ||      || (fol. 17v2)

Microfilm Details

Reel No. B 50/22

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-12-2006

Bibliography