B 50-23 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/23
Title: Tattvacintāmaṇi
Dimensions: 23.5 x 10.5 cm x 82 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1324
Remarks:


Reel No. B 50-23 Inventory No. 77512

Title Tattvacintāmaṇi

Author Gaṅgeśopādhyāya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 10.5 cm

Folios 82

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation śa. mi. and in the middle lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/1324

Manuscript Features

Excerpts

Beginning

śrīvedavyāsāya namaḥ ||     ||

na jāne śrījāne viracitum (!) iha graṃthagahane

samarthā (!) naivārthān adhigamayituṃ nirmitir api

ta(2)thāpy etāvatyām api kila vigatyām aham iha

pravṛtto yat tasmiṃs tava caraṇasevaiva śaraṇaṃ || 1 ||

atheti || ihātha śabdasyā(3)naṃtaryyavacanatvena tatra cāvadhitvenopasthitopamānanirūpaṇasyaiva prāptatvāt tasya siddhatvopasthitau varttamānā(4)rthakalaṭ (fol. 1v1–4)

End

ata eva gavādipadānāṃ śaktikalpanaṃ tena vinā (10) tadarthasyādyakṛtyarthatvād anyathā tatra śaktau pramāṇābhāvaḥ smaraṇasya saṃskāravaśād anubhavasya vibhaktivaśād upapatteḥ paṃka(11)jādipade āvaśyakayogavaśād evānubhavasaṃbhave samudāyaśaktyabhāva-/// (fol. 82r9–11)

Colophon

Microfilm Details

Reel No. B 50/23

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–34r, 44v–45r and 71v–72r

Catalogued by BK

Date 28-12-2006

Bibliography