B 50-5 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/5
Title: Tarkasaṅgraha
Dimensions: 27 x 10 cm x 63 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/147
Remarks:


Reel No. B 50-5 Inventory No. 77133

Title Tarkasaṃgrahagūḍhārtha

Author Śrīkṛṣṇadhūrjaṭi Dīkṣita

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fol. 37

Size 27.0 x 10.0 cm

Folios 62

Lines per Folio 8–10

Foliation figures in the lower right-hand margin on the verso

Date of Copying SAM 1908

King Rāja Siṃha

Place of Deposit NAK

Accession No. 3/147

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayati ||

yaṃ vedāḥ satataṃ stuvaṃti nitarāṃ dhyāyaṃti yaṃ yogino

yaḥ sṛṣṭyādinidānam uṣṇakiraṇendvagnīkṣaṇo yaḥ pumān.

tasmin śailasutākṛtārddhavapu(2)ṣi prajñātmake śāśvate

maccittaṃ ramatāṃ sadā bhayahare śrīmatparabrahmaṇi 1

cinnāmānvayasāgare himarucer vidvanmaṇeḥ śrīguroḥ

kāśīnāthaśubhābhi(3)dhānalasataḥ kāruṇyabodhāṃbudheḥ

svāṃtarmadhyagatāṃdhakārataraṇiṃ śrīpādapaṅkeruha-

dvaṃdvaṃ saṃkalayāmi hṛdyam amalaṃ pratyakṣadaivaṃ śubham 2

jñātvā taṃ(4)tram anekaṃ śrīkṛṣṇadhūrjaṭidīkṣitaḥ

tarkasaṃgrahagūḍhārthān vivṛṇomi yathāmati 3

śrīmadvikramapa⟪ṭṭa⟫[[tta]]nādhipamahārājādhirājāmitaprajña(5)śrīgajasiṃhabhūpatanayaśrīrājasiṃhaprabhoḥ sujñānāya vinirmito tisugamaḥ (fol. 1v1–5)

End

jñānaṃ ca vimalīkurvann abhyāsena ca pācayet,

abhyā(9)sāt pakvavijñānaṃ kaivalyaṃ labhate nara 

ityādivacanāt tam eva viditvātimṛtyum eti nānya (!) paṃthā vidyate ʼyanāyeti śruteś ca, saguṇopāsanā kāśīma(10)raṇāder api tattvajñānadvārā muktihetutvam | ata eva parameśvaraḥ kāśyāṃ tārakam upadiśatīti sāram ||     || iti mokṣanirūpaṇam. || (fol. 63r8–10)

Colophon

iti śrī(63v1)siddhāntacandro nāma tarkasaṃgrahavivaraṇaṃ samāptam || śubham || saṃvat 1908 ||     || ❁ || (fol. 63r10–63v1)

Microfilm Details

Reel No. B 50/5

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 39v–40r

Catalogued by BK

Date 19-12-2006

Bibliography