B 50-6 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/6
Title: Tarkasaṅgraha
Dimensions: 24 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6657
Remarks: b Annambhaṭṭa; A 909/1


Reel No. B 50-6 Inventory No. 77163

Title Tarkasaṃgraha

Author Annaṃbhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.5 cm

Folios 9

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation ta. saṃ. and in the lower right hand margin rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/6657

Manuscript Features

Excerpts

Beginning

śrīnārāyaṇāya namaḥ

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ

bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ 1

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ ||

tatra dravyāṇi pṛthivyaptejovāyvā(3)kāśakāladigātmamanāṃsi navaiva (fol. 1v1–3)

End

anādiḥ sāṃtaḥ prāgabhāvaḥ utpatteḥ pūrvaṃ kāryasya. sādir anaṃtaḥ pradhvaṃsaḥ

utpattyanaṃtaraṃ kārya(2)sya. traikālikasaṃsargāvacchinnapratiyogiko tyaṃtābhāvaḥ yathā iha bhūtale ghaṭo nāstīti. tadātmyasaṃbaṃdhāva(3)cchinnapratiyogitāko nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavati, sarveṣām api padārthānāṃ yathāyatham ukteṣv evāṃta(4)rbhāvāt saptaiva padārthā iti siddhaṃ.

kaṇādanyāyamatayor bālavyutpattisiddhaye

annaṃbhaṭtena viduṣā racitas tarkasaṃ(5)grahaḥ (fol. 9v1–5)

Colophon

samāptaḥ śubham

Microfilm Details

Reel No. B 50/6

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-12-2006

Bibliography