B 51-13 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/13
Title: Tarkasaṅgraha
Dimensions: 27.5 x 9.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6666
Remarks:


Reel No. B 51-13 Inventory No. 77224

Title Tarkasaṃgrahaphakkikā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 9.5 cm

Folios 27

Lines per Folio 8

Foliation figures in the upper left-hand margin and lower right-hand margin both margin on the verso

Place of Deposit NAK

Accession No. 5/6666

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || 1 ||

praṇipatya jinaṃ pārśvaṃ viśvabhāvaprakāśakaṃ

ekatrīkṛtya likhyate tarkasaṃ[[gra]]hapha(2)kkikā || 1 ||

saty ekasmin api bādhake sādhakasahasrasyāpy akiṃcitkatvāt kāryamātraṃ pratibaṃdhakābhāvo (3) hetur iti siddhāṃtaḥ (fol. 1v1–3)

End

svaviśeṣaṇavatā jñāna(5)janyakṛtisādhyatā[[jñā]]naṃ

pravartakaṃ tena ananugamo nāsti iti prābhākarās tan na lāghaveneti iṣṭaṃ icchāviṣayaḥ kṛtisādhyaṃ yad iṣṭaṃ tasya yā (6) sādhanatā tadajñānaṃ (!) sāmānyataḥ pravarttakaṃ na ca nitya iti nitye pi pratyavāyaprāgabhāvaparipālanaṃ pāpakṣayaś ca phalaṃ kalpyati (!) tataś ca (7) tatrāpi iṣṭasādhanatvān na doṣaḥ (fol. 27r4–7)

Colophon

samāpto yaṃ tarkkagranthaḥ ||

śrīgaṇeśāya namaḥ śrīkṛṣṇāya namaḥ śrīrāmacaṃdrāya namaḥ rāma || (fol. 27r7)

Microfilm Details

Reel No. B 51/13

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-01-2006

Bibliography