B 51-14 Nyāyabodhinī on Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 51/14
Title: Tarkasaṅgraha
Dimensions: 32.5 x 10 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1811
Remarks:

Reel No. B 51/14

Inventory No. 77221

Title Nyāyabodhinī

Remarks a commentary on Tarkasaṅgraha

Author Govarddhana Sūri

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 10.0 cm

Binding Hole

Folios 8

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation nyā. bo. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Lālaratnākara

Date of Copying ŚS 1753

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

akhilāgamasaṃcāri śrīkṛṣṇākhyaṃ paraṃ mahaḥ ||
jñātvā govarddhanasudhīs tanute nyāyabodhinīm || 1 ||

cikīrṣitasya granthasya nirvighnaparisamāptyartham iṣṭade(2)vatānamaskārātmakaṃ maṃgalaṃ śiṣyaśikṣārthaṃ granthato nibadhnāti || nidhāyeti || (fol. 1v1–2)

End

traikāliketi || lṛḍādyaprayoge sāṃpratam ityādyaviśiṣṭaluṭaḥ prayoge ity arthaḥ ||
tādātmyeti || atra tatpadagrāha(12)ḥ pratiyogī tasya bhāvas tādātmyaṃ pratiyogitaiva | tathā ca svasvarūpāvacchinnā pratiyogitā yasyeti phalito rthaḥ || upasaṃharati | sarveṣām ityādinā || svayatnaṃ prakāśayati | kaṇādeti ||    || (fol. 8r11–12)

Colophon

iti śrīgovarddhanasūriviracitatarkasaṃgrahavyākhyā samāptā ||    ||

rāmeṣuvītibhūśāke caitre śubhradale budhe |
katithau trīkṣaṇapure lālaratnākaro ʼlikhat || 1 || (fol. 8r13)

Microfilm Details

Reel No. B 51/14

Date of Filming

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 03-01-2007