B 51-16 Nyāyakusumāñjali

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/16
Title: Nyāyakusumañjali
Dimensions: 24.5 x 9.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1693
Remarks:


Reel No. B 51-16 Inventory No. 48943

Title Nyāyakusumāñjali, Haridāsīyavyākhyā

Author Udayanācārya, Śrīharidāsa Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.5 cm

Folios 29

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation ku. ha. and in the lower right-hand margin under the word śrīḥ on the verso

Scribe Buddhisāgara

Date of Copying SAM 1936

Place of Deposit NAK

Accession No. 4/1693

Manuscript Features

Excerpts

«Beginning of the root text:»

satpakṣaprasaraḥ satāṃ parimalaprodbodha(3)baddhotsavo

vimlāno na vimardane ʼmṛtarasaprasyandamādhvīkabhūḥ |

īśasyaiṣa niveśitaḥ padayuge bhṛṅgāyamāṇaṃ bhramac-

ceto me ramayatv avighnam anaghanyā(4)yaprasūnāñjaliḥ | (fol. (fol. 1v1–2)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

īṣadīṣadanadhītavidyayā tātamātṛmudam āvivarddhayan ||

kṣepaṇāya bhavajanmakarmaṇāṃ ko pi gopatanayo nama(2)syate || 1 ||

iṣṭadevatāsaṃkīrtanaṃ brahmapatipādakasacchabdaprayogātmakaṃ ca maṃgalaṃ kurvann eva granthanāmāha, (fol. 1v1–2)

«End of the root text:»

ity eṣa nītikusumāñjalir ujjvalaśrīr

ya(2)d vāsayed api ca dakṣiṇavāmakau dvau ||

no vā tataḥ kim amareśaguror gurus tu

prīto stv anena padapīṭhasamarpitena || 19 || (fol. 29r1–2)

«End of the commentary:»

yan no vāsayet tataḥ kim asmākaṃ oṃ ||     || (fol. 29r3)

«Colophon of the commentary:»

iti śrīharidāsabhaṭṭācāryakṛtā kusumāṃjalivivṛttiḥ ||

(4) śāke viyadkhagajacandrasubodhite ’yaṃ

śaileśajāṅghriyugale likhito rpaṇāya ||

śrībuddhisāgarasamāhvayabhū(5)sureṇa

cetaḥ suvāsayatu satkusumāñjalir naḥ || 1 ||

1936 sālabhādrakṛṣṇadvitīyāyāṃ some likhitam idam (fol. 29r3–5)

Microfilm Details

Reel No. B 51/16

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r and 15v–16r

Catalogued by BK

Date 04-01-2007

Bibliography