B 51-20 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 51/20
Title: Tarkabhāṣā
Dimensions: 27 x 9.5 cm x 349 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6855
Remarks: w ṭīkā b Gaurīkānta Bhaṭṭācārya; folios?

Reel No. B 51/20

Inventory No. 77087

Title Tarkabhāṣā

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 10.6 x 32.0 cm

Binding Hole

Folios 120 + 58 + 1 prakīrṇa

Lines per Folio 7

Foliation numbers in the right margins of the verso( ?)

Place of Deposit NAK

Accession No. 5/6855

Manuscript Features

Excerpts

Beginning

dhiti kṛtāṃ tatra gaganatva ghaṭatva paṭatva bhayāghavachinna prameya sāmānyābhāvā paryaṃtānusaraṇa prayāso vyartha iti vācyam. mahānasīya vanhitvāghavachinnābhāva rāraṇāya sādhyatovacchedaka samaniyata pratiyogitākaḥ sādhyatāvachedakā paryāpta sādhyavṛtti dharmaniṣṭhāvachedakatākānya pratiyogitāko vā bhāvo niveśyas tad abhiprāyeṇaiva tais tathā vibhāvānusaraṇāt. (fol. 1r1–3)

End

yāvatām iti. tathā ca prakṛte (skalarupa) ghaṭita samudāyasya na lskṣaṇa ghaṭakatā sakalarupāṇām īkādhikaraṇya virahāt | kiṃ tu ekaika rupavyadhikaraṇadhrmāvachinnābhāva ghaṭitakūṭānāmiava pratyekaṃ tadādhikaraṇatā ca rupavas tveva prasiddheti nā vyāpavakāśa iti bhāvaḥ || idam iti. vāyau pṛthivī vṛttidvitvaṃ sayogādi satvād vā . . . . . . . . /// (fol. 120v5–7)

Colophon

Microfilm Details

Reel No. B 51/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-11-2004