B 51-5 Tarkāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/5
Title: Tarkāmṛta
Dimensions: 26.5 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6998
Remarks:


Reel No. B 51-5 Inventory No. 77107

Title Tarkāmṛta

Author Jagadīśa Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 8.0 cm

Folios 10

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ta. a. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6998

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ |

brahmādyā nikhilārcitās tridaśasaṃdohāḥ sadābhīṣṭadāḥ

svājñānapraśamāya yatra manaso vṛttīḥ samastā dadhuḥ ||

(2) śrīviṣṇoś caraṇāṃbujaṃ bhavabhayadhvaṃsaikabījaṃ paraṃ

hṛtpadme vinidhāya tan nirūpamaṃ (!) tarkāmṛtaṃ tanyate || 1 ||

atha śrutiḥ śrūyate || 

ātmā vāre dṛṣṭavyaḥ (!) śrota(3)vyo maṃtavyo nididhyāsitavyaḥ || (fol. 1v1–3)

End

kriyāsaṃgatasyaivakārasyātyaṃtāyogavyavacchedo rthaḥ || yathā nīlasarojaṃ bhavaty eva (10) viśeṣaṇasaṃgatasyāyogavyavacchedaḥ || yathā śaṃkhaḥ pāṃḍura eveti || viśeṣyasaṃgatasyānyayogavyavacchedaḥ || yathā pārtha eva dhanurddhara ityādau | evaṃ diśā sarbaṃ (!) be(10v1)dhyaṃ (!) || (fol. 10r9–10v1)

Colophon

iti śrījagadīśabhaṭṭācāryeṇa viracitaṃ tarkāṃmṛtākhyaṃ (!) prakaraṇaṃ samāptaṃ ||     ||

śrīśubhaṃ bhavatu || śrīkāśīviśveśvarāya namaḥ || śrīmātantrapūrṇāyai (!) namaḥ || śivaḥ || (fol. 10v1)

Microfilm Details

Reel No. B 51/5

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-12-2006

Bibliography