B 51-6 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/6
Title: Tarkasaṅgraha
Dimensions: 21 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1758
Acc No.: NAK 5/6654
Remarks:


Reel No. B 51-6 Inventory No. 77157

Title Tarkasaṃgraha

Author Annaṃ Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 11.0 cm

Folios 11

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ta. saṃ. and in the lower right-hand margin on the verso

Scribe Sadāśiva Bhaṭṭa

Date of Copying SAM 1758

Place of Copying Kāśī 

Place of Deposit NAK

Accession No. 5/6654

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīgurubhyo namaḥ

nidhāya hṛdi viśve(2)śaṃ vidhāya guruvaṃdanaṃ ||

bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ 1

dravyaguṇa(3)karmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ || tatra dravyāṇi || pṛthivyap(4)tejovāyvākāśākāladigātmamanāṃsi navaiava || (fol. 1v1–4)

End

yathā bhūtale ghaṭo nāstīti || tādātmyāva(8)cchinnapratiyogitāko nyonyābhāvaḥ || ghaṭaḥ paṭo na bhavatīti || sarveṣām api padā(9)rthānāṃ yathāyatham ukteṣv aṃtarbhāvāt saptaiva padārthā iti siddhaṃ ||

kāṇādanyāya(10v1)mataryor (!) bālavyutpattisiddhaye ||

annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ 1 (fol. 10r7–10v1)

Colophon

iti tarkasaṃgrahaḥ samāptaḥ

śake 1758 durmukhābde jyeṣṭhakṛṣṇaikādaśyāṃ (3) kāśyāṃ kelakaropanāmnā sadāśivabhaṭṭena likhitaṃ idaṃ pustakaṃ marāṭhe ity u(4)panāmakasya śrīraṃganāthadīkṣitasya || śrīgaṃgāviśveśvara (!) prasanno stu (fol. 10v2–4)

Microfilm Details

Reel No. B 51/6

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–7r

Catalogued by BK

Date 28-12-2006

Bibliography