B 51-7 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/7
Title: Tarkasaṅgraha
Dimensions: 28 x 7 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1325
Remarks:


Reel No. B 51-7 Inventory No. 77193

Title Tarkasaṃgrahadīpikā

Author Anaṃta Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 7.0 cm

Folios 34

Lines per Folio 5

Foliation figures in the middle right-hand margin and an abbreviation tarkka. is written in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1325

Manuscript Features

A folio appears before the folio 1r is related to another text.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

viśveśvaraṃ sāṃbamūrttiṃ praṇipatya giraṃ guruṃ ||

ṭīkāṃ śiśuhitāṃ kurve tarkkasaṃgrahadīpikāṃ (2) || 1 ||

cikīrṣitasya graṃ[[tha]]sya ⟪sya⟫ avighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakarttavyatākaṃ iṣṭadevatā(3)namaskāralakṣaṇaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnāti cikīrṣitaṃ pratijānīte (fol. 1r1–3)

End

nityanaimittikair eva kurvāṇo duritakṣayaṃ

jñā(4)naṃ ca vimalīkurvat (!) abhyāsena ca pācayet

abhyāsāt pakva[[vi]]jñānaṃ kaivalyaṃ labhate naraḥ

ityādinā karmaṇo jñānasādhanatvaprati(5)pādanāt jñānadvāraiva karmaṇo mokṣasādhanaṃ na sākṣāt tasmāt padārthajñānāṃ (!) mokṣaḥ paramaprayojanam iti sarvaṃ ramaṇīyaṃ ||    (6) || (fol. 34v3–6)

Colophon

iti śrīmadanaṃtabhaṭṭopādhyākṛtatarkkasaṃgrahadīpikā samāptā ||     || (fol. 34v6)

Microfilm Details

Reel No. B 51/7

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 14v–16r

Catalogued by BK

Date 28-12-2006

Bibliography