B 51-8 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/8
Title: Tarkasaṅgraha
Dimensions: 27 x 9 cm x 25 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. B 51-8 Inventory No. 77195

Title Tarkasaṃgrahadīpikā

Author Annaṃ Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.1 x 8.8 cm

Folios 25

Lines per Folio 6–7

Foliation figures in the upper left-hand margin under the abbreviation tarka. dī. and in the lower right-hand margin under the word rāma on the verso

Scribe Padmanidhi Śarmā

Place of Deposit NAK

Accession No. 4/718

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     || 

viśveśvaraṃ sāṃbamūrtiṃ praṇipatya girāṃ (!) gurum ||

ṭīkāṃ śiśuhitāṃ kurve tarkasaṃgrahadīpikā(2)m || 1 ||

cikīrṣitasya granthasya nirvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakarttavyatākaṃ iṣṭadeva(3)tānamaskāralakṣaṇaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣitaṃ pratijānīte. nidhāyeti. (fol. 1v1–3)

End

abhyāsāt pakvavijñānaṃ kaivalyaṃ labhate nara ityādinā karmaṇo jñānasādhanatvapratipādanāt | (4) jñānadvāraiva karmaṇo mokṣasādhanaṃ tasmāt | tasmāt padārthajñānān mokṣaḥ paramaprayojanam iti sarvai (!) ramaṇīyaṃ || ❁ || (fol. 25r3–4)

Colophon

iti (5) cakracūḍāmaṇiśrīmadannaṃbhaṭṭopādhyāyakṛtā tarkasaṃgraha⟪d⟫ṭīkā pūrṇā || ❁ || iti likhitaṃ padmanidhiśarmaṇā || ❁ || (fol. 25r4–5)

Microfilm Details

Reel No. B 51/8

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-12-2006

Bibliography