B 52-12 Kevalānvayigranthadīdhiṭīkā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 52/12
Title: Kevalānvayigranthadīdhiṭīkā
Dimensions: 32 x 9.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5271
Remarks:

Reel No. B 52/12

Inventory No. 33562

Title Kevalānvayidīdhitiṭīkā

Remarks

Author Gadādhara

Subject Nyāya

Language Sanskrit

Text Features about knowledge of actuality

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 31.8 x 9.4 cm

Binding Hole

Folios 13

Lines per Folio 14

Foliation numeral in right margin of verso side

Place of Deposit NAK

Accession No. 5/5271

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ
anumāna vibhāga para mūla graṃthe kevalānvayi padasya prasiddhārtha paratve jñānakaraṇatā pakṣe jñānasya kevakānvayitvā saṃbhavādasaṃgatiḥ liṃgakaraṇatā pakṣepi kevalānvayi sādhyaka vyatireka heto rasaṃgrahaḥ athānvaya(!) vyatireki lakṣaṇe vyatireka padasya yathā śrutārthakatayā gṛhīta sādhya sahacāra vyatireka pratiyogitvamevānvaya vyatirekitvam astu
(fol. 1r1–2)

End

kālika saṃvaṃdhāvacchinna svābhāvā bhāvarupākāśābhauma(!) ātmanītyā(!)dhārā dheyamāva(!) pratyaye tādṛśābhāvatvasyo palakṣaṇatayaiva (mānopagamādityā) kāśā bhāvādeḥ kālika saṃvaṃdhāvachinnābhāve sādhye ātmatvādi hetau nā vyāptirityukta viśiṣṭa hetukasthale svādhikaraṇe cātivyāptireva nirvahatītyāhuḥ |
(fol. 13v14–15)

Colophon

iti kevalānvayi ṭīppaṇī(!) gadādhara viracitā samāptimagat | śubham | | śrīmadgurucaraṇa sarasīruha yugalamavalaṃvyate | | dīdhiti ṭīppaṇī kevalānvayi graṃthasya samāpta śubhaṃ
(fol. 13v15)

Microfilm Details

Reel No. B 52/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 14-10-2004