B 52-18 Muktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/18
Title: Muktāvalī
Dimensions: 25 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5617
Remarks:


Reel No. B 52-18 Inventory No. 44761

Title Muktāvalī

Author Paṃcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 7

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath titles: muktavalyā. kārikā. and śrīrāmaḥ

Place of Deposit NAK

Accession No. 5/5617

Manuscript Features

Stamp Nepal National Library, and śrīmuktāvalyāḥ kārikā śrīmad umānāthaśarmaṇaḥ is in exp. 1

Excerpts

Beginning

śrīnamo devatābhyaḥ || ||

nūtanajaladhararucaye gopavadhūṭīdukūlacaurāya ||

tasmai krṣṇāya namaḥ saṃsāramahīruhasya vījāya || 1 ||

dravyaṃ guṇas ta(2)thā karma sāmānyaṃ sa viśeṣakam ||

samavāyas tathā bhāvaḥ padārthāḥ sapta kīrttitāḥ || 2 ||

kṣipty ap tejo marud vyoma kāladig dehino manaḥ ||

dravyāṇy atha guṇā (!) rū(3)paṃ raso gaṃdhas tata param || 2 || (!)(fol. 1v1–3)

End

sarvaśabdo nabhovṛttiḥ śrotrotpannas tu gṛhyate ||

vīcītaraṃga(2)n[y]āyena (!) tad utpatti[[st u]] kīrttitā|| 65 ||

kadaṃvagolakanyāyād utpatti (!) kasyacin mate |

utpannaḥ ko vinaṣṭaḥ ka iti buddhir (!) ani(3)tyatā || 66 ||

soyaṃ ka iti buddhis tu sājātyam avalaṃbate ||

tad eva uṣadham ity ādau sajātīyepi darśanāt || (4)167 || ❁ (fol. 7r1–4)

Colophon

iti śrīpaṃcānanabhaṭṭācāryaviracito bhāṣāparicchedaḥ samāptaḥ || || śubham astu ||

śrīrāmāya namaḥ || (fol. 7r4)

Microfilm Details

Reel No. B 52/18

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-04-2005

Bibliography