B 52-19 Muktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/19
Title: Muktāvalī
Dimensions: 27.5 x 11.5 cm x 56 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/99
Remarks:


Reel No. B 52-19 Inventory No. 44750

Title Muktāvalī

Author Paṃcānana Bhaṭṭācāryya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.5 x 11.5 cm

Folios 56

Lines per Folio 9–12

Foliation figures on upper left-hand and lower right-hand margin of the verso, marginal title: ci.mu.

Illustrations 1 of elephant, exp.1

Scribe Harivallabha

Date of Copying ŚS 1623?

Place of Deposit NAK

Accession No. 3/99

Manuscript Features

exp.1 few stanzas

Twice filmed fol. 33,

Excerpts

«Beginning the basic text:»

nūtanajaladhararucaye

gopavadhūṭīdukūlacaurāya ||

tasmai kṛṣṇāya namaḥ

saṃṣāramahīruhasya vījāya || 1 || (fol. 1v5)

«Beginning of the commentary of the basic text:»

oṃ namo devādhidevāya ||

cūḍāmaṇīkṛtavidhūr valayīkṛta vāsukiḥ ||

bhavo bhavatu bhavyāya līlātāṃḍavapaṃḍitaḥ ||

nijanirmita(2) kārikāvalīm

atisaṃkṣipta ciraṃtanoktibhiḥ

viśadīkaravāṇi kautukān

nanu rājīvadayāvaśaṃvadaḥ || 2 ||(fol. 1v1–2)

End

[Mūla]

utpannaḥ ko vinaṣṭaḥ ka iti buddher anityatā ||

soyaṃ ka iti buddhis tu sājātyam avalaṃvate ||

tad evauṣadham ity ādau sajātī(9)yepi darśanāt || 66 || || ❁ || (fol. 56r8–9)

[Ṭīkā]

tad iti || yad auṣadham anyena kṛtaṃ tan mayāpi kṛtam ity ādi da(12)rśanād iti bhāvaḥ || (fol. 56r11–12)

Colophon

[Mūla]

iti paṃcānanabhaṭṭācāryaviracitā muktāvalī[[kārikāḥ]] ⟨kā⟩ samāptāḥ || || || || ||(fol. 56r9)

[Ṭīkā]

iti śrīpaṃcānanabhaṭṭācāryaviracitā siddhāṃtamuktāvalī samāptā || || likhitam idaṃ harivallabhena || śāke 16(2)3(!) pauṣa sudi 6 gurau || śubham || (fol. 56r12–13)

Microfilm Details

Reel No. B 52/19

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-04-2005

Bibliography