B 52-2 Tarkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/2
Title: Tarkaprakāśa
Dimensions: 24 x 11 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1837
Remarks:


Reel No. B 52-2 Inventory No. 77120

Title Tarkaprakāśa

Remarks c on Nyāyasiddhāṃtamañjarīdīpikā

Author Śitikaṃṭhadīkṣita

Subject Nyāya

Language Sanskrit

Text Features Anumiti-upamitipramāṇa, -incomplete

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Folios 45

Lines per Folio 9

Foliation figures on upper left-hand and lower right-hand margin of the verso; beneath the title: tarkapra. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1837

Manuscript Features

Text begins from 84r, up to 132

Excerpts

Beginning

–bhatvavṛtti dhrmmajñānābhāvena saurabhatva bhānasya sāmānyalakṣaṇayā nirvāhāsaṃbhavāt | ata eva didhitikāraḥ ata eva sarabhi (!) (2) candanam ity ādau saurabhatvāder api bhānam ity āha. tat tu na saṃgachate (!) | (fol. 84r1–2)

«Sub: colophon:»

iti dīkṣita śitikaṃṭhaviracitāyāṃ nyāyasiddhāṃtamañjarīdīpikāyā tarkkaprakāśābhi(9)dhāyāṃ anumānaparichedaḥ (!) || || śrīrāmaya (!) namaḥ (!) śrīkṛṣṇaya namaḥ śrīrādheya ṇamaḥ (!) ||rāmaḥ (fol.120r8–9)

End

evaṃ śabdo dravyam ity ādāv api bhramātmakasamūhālaṃvanajanye payasā sicatīty (!) ādau tu īśvarīyapramām ādāya saṃgatiḥ (8) | evam anyatra ukodīritavākye maunī ślokād āv api | atha yatra vahninā sicati(!) payasā siṃcatīty ādi vākyābhyāṃ vahnikaraṇaka (9) sekānukūla kṛtimān payaḥ payaḥ karaṇaka sekānukūlakṛtimān iti samūhālamvanaśābdabodhaḥ | tatra payasā siṃcatīti vākye ʼvyā–(fol. 132v7–9)

Microfilm Details

Reel No. B 52/2

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/MS

Date 26-04-2005

Bibliography