B 52-3 Tarkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/3
Title: Tarkaprakāśa
Dimensions: 29.5 x 12.5 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1831
Remarks: 38 folios?


Reel No. B 52-3 Inventory No. 77122

Title Tarkaprakāśa

Author Śrīkaṇṭha

Subject Nyāya

Language Sanskrit

Text Features Pratyakṣakhaṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 29.5 x 12.5 cm

Folios *38

Lines per Folio 10–14

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: ta.pra.pra / .tarka.pra. and śivaḥ

Place of Deposit NAK

Accession No. 4/1831

Manuscript Features

Twice filmed fol. 46,

Missing fol. 5–14,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

saṃdhyāyāḥ praṇati kṣaṇe girijayā sersyaṃ samālokite

roṣaṃ mālinim ākṛthāstvad aparo nānyāsti vandyā mama ||

kiṃ tu(2)tvā(!)m aham ānamāmi manasi dhyātvā taivav ākṛtīr

itthaṃ harsitaśailarājatanayā hṛṣṭaḥ śivaḥ pātu vaḥ || 1 ||

siddhāṃta gūḍhavartmaika bhāvanā pariśīlinā ||

(3) śrīkaṃṭhanirmmitā seyaṃ kṛtir ātanutāṃ mudam || 2 || (fol. 1v1–3)

End

nanu samavāyena rūpaṃ prati (9) samānādhikaraṇyasaṃvaṃdhenā yavarūpādīnāṃ hetutayā kapālagaṃdhādāv api rūpotpatyāpatter janyatvā(10)vachinnaṃ (!) prati dravyatvena hetutāyā āvaśyakatayā saṃyogatvāvachinnaṃ (!) prati tad-d hetutve mānābhāva iti na da(11)rśitaṃ gauravam ata āha aprayojakaṃ cedam iti yad vā nityavṛttidharmasyāpi kāryatāvachedakatve (!) kṣati vi– (fol. 48v8–11)

Microfilm Details

Reel No. B 52/3

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-04-2005

Bibliography