B 52-4 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/4
Title: Tarkabhāṣā
Dimensions: 22 x 10 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5603
Remarks:


Reel No. B 52-4 Inventory No. 77082

Title Tarkabhāṣā

Author Keśava Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 220.0 x 10.0 cm

Folios 33

Lines per Folio 10–12

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: tarkka. and rāmaḥ

Scribe Kṛṣṇa Bhaṭṭa Upādhyāya

Date of Copying VS 1702 ŚS 1567

Place of Deposit NAK

Accession No. 5/5603

Manuscript Features

Stamp Nepal National Library,

Filmed 3 times fol. 7,

Excerpts

Beginning

śrīgaṇapataye namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||

bālopi yo (nyāyanaye praveśa)m

alpena vāṃchaty alasaḥ (2) śrutena ||

saṃkṣiptya yuktyanvita tarkkabhāṣā

prakāśyate tasya kṛti mayaiṣā || 1 ||

pramāṇaprameyasaṃśayaprayojanadṛṣṭāṃ(3)tasiddhāṃtāvayavatarkkanirṇayavādajalpavitaṃḍāhetvābhāsachalajātinigrahas thānānāṃ tatvajñānān (!) niḥśreya(4)sādhigama iti nyāyasyādimaṃ sūtraṃ || (fol. 1v1–4)

End

ihātyaṃtam anupayuktānāṃ svarūpabhedena bhūyo(2)bhūyaḥ pratipādanaṃ-m anatiprayojanānām alakṣaṇa na doṣāya etāvataiva ālavyutpādanasiddhe || 

(fol. 33r1–2)

Colophon

iti śrī(3)keśavamiśraviracitā tarkkabhāṣā samāptā || śubham astu || || saṃvat 1702 śake 1567 samaye māgha(4)śuklacaturthyāṃ śanuo likhitaṃ kṛṣṇabhaṭṭaupādhyāyena svāṛthaṃ parārthaṃ ca || || 

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ (5) likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ || śrīr astu || śrīkṛṣṇāya namaḥ || (fol. 33r3–5)

Microfilm Details

Reel No. B 52/4

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-04-2005

Bibliography