B 52-8 Tarkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 52/8
Title: Tarkaprakāśa
Dimensions: 25 x 11.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: SAM 1814
Acc No.: NAK 5/5912
Remarks:


Reel No. B 52-8 Inventory No. 77129

Title Tarkaprakāśa

Remarks = Nyāyasiddhāntamañjarīdīpikā

Author Śrīkaṃṭha Śarmā

Subject Nyāya

Language Sanskrit

Text Features Pratyakṣakhaṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.5 cm

Folios 43

Lines per Folio 13

Foliation figures on upper left-hand and lower right-hand margin of the verso; rāmaḥ is above the right foliation

Scribe Śivavakasa kāyastha

Date of Copying VS 1814

Place of Deposit NAK

Accession No. 5/5912

Manuscript Features

pu ºº śrīkṛṣṇajośī [rāmanagaravāle] yai pīyūṣa gabhastimānavana…

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

saṃdhyāyāḥ praṇatikṣaṇe girijayā śerṣyaṃ samālokite

roṣaṃ mānini mākṛthās tvad aparā nānyā(2)sti vaṃdyā mama |

kiṃ tu tvām aham ānamāmi manasi dhyātvā taivavākṛtīr

itthaṃ harṣitaśailarājatanayā hṛṣṭaḥ śivaḥ pātu naḥ (3) || 1 ||

siddhāṃtagūḍhavartmaika bhāvanāpariśīlitā ||

śrīkaṃṭhanirmitā seyaṃ kṛtir ātanutāṃ mudaṃ || 2 || (fol. 1v1–3)

End

śrī

nānātarkkavicāraṇaikamatinā yat kiṃcid utkaṃ mayā

tad gṛhṇaṃtu [[hṛ]]dā vibhāvya sudhi yaḥ (9) sārārthasaṃgrāhakāḥ

hṛdyetad yadi dhārayed api janaḥ saṃjñāyate so ʼcirāt

vādīṃdūḥ paravācīdūṣaṇaśatā(10)dhānikadakṣaḥ kṛtīḥ || || (fol. 43v8–10)

Colophon

iti śrīmad vidvānmukuṭamāṇikyarājinirājani rājitapadadvaṃdva nyāyavāgīśa (11) śrīdīkṣita śrīkaṃṭhaśarmaviracitāyāṃ nyāyasiddhāṃtamaṃjarīdīpikāyāṃ pratyakṣakhaṃḍaḥ samāptim agāt śu(12)bham astu saṃvat 1814 mīti śāvana vadī 12 vāra ravī dīne tādīna pothi likhyā śīvavakaśa kāetha (!) (fol. 43v10–12)

Microfilm Details

Reel No. B 52/8

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-04-2005

Bibliography