B 53-1 Muktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 53/1
Title: Muktāvalī
Dimensions: 24.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/634
Remarks:


Reel No. B 53-1

Title Muktāvalī

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 10.5 cm

Folios 9

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation muktā. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 4/634

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayatitarām || ||

śrīsarasvatyai namaḥ || ||


cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||

bhavo bhavatu bhavyāya līlātāṇḍavapaṇḍitaḥ || 1 ||


nijanirmitakārikāvalīm atisaṃkṣiptacirantanoktibhiḥ ||

viśadīkaravāṇi kautukān nanu rājīvadayāvaśamvadaḥ || 2 ||

(fol. 1v1–2)


End

evaṃ paramamahatparimāṇamatīndriyasāmānyaviśeṣāś ca bodhyāḥ ātmamānasapratyakṣe ātmamahatvasya kāraṇatvāt paramamahatparimāṇam ākāśāder bodhyam tasyāpi na kāraṇatvam ity ācāryāṇām āśaya ity anye jñānātiriktaṃ prati akāraṇatāyā eva ācāryair uktatvāt idam api yogipratyakṣo viṣaya

(fol. 9v6–8)


Microfilm Details

Reel No. B 53/1

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 15-12-2009