B 54-12 Kārikāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 54/12
Title: Muktāvalī
Dimensions: 23.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5619
Remarks:

Reel No. B 54/12

Inventory No. 44756

Title Bhāṣāpariccheda OR Kārikāvalī

Remarks

Author Siddhāntapañcānana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 9.5 cm

Binding Hole

Folios 11

Lines per Folio 8

Foliation numbers in the upper left-hand and lower right-hand margins of verso, beneath the title si.muktā.kāri. and heraṃba, rāmaḥ

Scribe Bālakṛṣṇa dīkṣita

Date of Copying VS 1830, ŚS 1695

Donor Śrīkṛṣnajośī Rāmanagaravāle

Place of Deposit NAK

Accession No. 5/5619

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

śrīsarasvatyai namaḥ ||

nūtanajaladhararucaye
gopavadhū(2)ṭīdukūlacaurāya ||
tasmai kṛṣṇāya namaḥ
saṃsāramahīruhasya vījāya || 1 ||

dravyaṃ guṇas tathā(3) karma sāmānyaṃ saviśeṣakaṃ ||
samavāyas tathā bhāvaḥ padārthaḥ saptakīrttitāḥ || 2 ||

kṣiptyaptejomarudvyoma(4)kāladigdehino manaḥ ||
dravyāṇyatha guṇāḥ rūpaṃ raso gaṃdhas tataḥ paraṃ || 3 || (fol. 1v1–4)

End

vīcītaraṃganyāyena tad utpattis tu kīrttitā ||
kadaṃbagolakanyāyād utpattiḥ kasyacin mate || 164 ||

(5)utpannaḥ ko vinaṣṭaḥ ka iti buddher anityatā ||
so ʼyaṃ ka iti buddhis tu sājātyam avalaṃbate ||

tad evauṣadham I(6)ty ādau sajātīyepi darśanāt || 165 ||    ||    ||(fol. 11v4–6)

Colophon

iti śrīmahopādhyāyasiddhāṃtapaṃcānanabhaṭṭācārya(7)kṛtaḥ paribhā[[ṣā]]paricchedaḥ samāptaḥ ||    ||    || śrīśubham astu ||    ||

yādṛśaṃ…

(8)saṃvat 1830 śake 1695 caitra vadi 11 bālakṛṣṇena pustaka(9)m alekhi || svārthaṃ parārthaṃ ca || śrīgurucaraṇāraviṃdeṣu matkṛta natiparaṃparā samāptir nāstu || namaḥ || namaḥ || ❁ || (fol. 11v6–9)

Microfilm Details

Reel No. B 54/12

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 22-04-2005