B 54-13 Muktivāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/13
Title: Muktivāda
Dimensions: 26 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6598
Remarks:


Reel No. B 54-13 Inventory No. 44786

Title Muktivāda

Author Gadādhara Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 15

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margins of the verso, beneath the Title: Muktivāda and Rāmaḥ

Place of Deposit NAK

Accession No. 5/6598

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

|| || oṃ namo nārāyaṇāya || || 

prayojanam uddiśyaiva tad upāye pumāṃsaḥ pravarttante○

ataḥ śāstrasya prayojanaṃ prathamataḥ(2) pradarśayaṃti śāstrakṛtaḥ |  tatra svataḥ prayojanam○ sukhaṃ tadbhogo duḥkhābhāvaś ca tatvaṃ (!) cānyec chānadhīnajanyec chāvi(3)ṣayatvaṃ na tu prayojanāṃtarājanakatve sati prayojanatvaṃ○ svasākṣātkārarūpabhogaṃ prati viṣayatayā janake(4) sukhe ʼvyāptiḥ gauṇaprayojanam○(fol. 1v1–4)

End

tṛṇanirapekṣāraṇirūpadravyād vrīhyutpattāv api tṛṇād vahnir jāyate dravyād vety aprayogāt tad uttaravākyasthe(2)nāpi vā kāreṇa pūrvakalpavyavacchedasya hityasyottarakalpe iva uttarakalpasāhityasyāsyāpi pūrvakalpe bodhavyutpattyā vrīhibhi(3)r yajeta yavair vety ādāvapi vrīhyādau yavā sāhityabodhasya vyutpattisiddhatvād ity alaṃ vistareṇa || || (fol. 15r1–3)

Colophon

iti śrīgadādharabhaṭṭācārya(4)viracito muktivādaḥ samāptaḥ || || (fol. 15r3–4)

Microfilm Details

Reel No. B 54/13

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-04-2005

Bibliography