B 54-14 Muktivāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/14
Title: Muktivāda
Dimensions: 32 x 8 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5280
Remarks:


Reel No. B 54-14 Inventory No. 44787

Title Muktivāda

Author Raghudeva Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 8.0 cm

Folios 8

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the Title: oṃ namah kālikāyai / durgādevyai namaḥ and .hariḥ

Place of Deposit NAK

Accession No. 5/5280

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ kālikāyai || ||

atyaṃtikī (!) duḥkhanivṛttir muktir ity āryāḥ tatra duḥkhanivṛtti niṣṭhātyaṃtikatvaṃ svasamānādhikaraṇaduḥkhaprāg abhāvāsamānakālīnatvaṃ(2) tathā ca svasamānādhikaraṇaduḥkhaprāg abhāvāsamānakālīnaduḥkhadhvaṃso mokṣa iti nirgalitalakṣaṇavākyārthaḥ (fol. 1v1–2)

End

tathā śrutyā jñānajanakatvena tad ichā(!)janakatvena vā karmaṇā pratipādanāt ○ karmaṇā jñānādijanakatvaṃ tvaṃtaḥkaraṇam u(10)dvidvāreti vedāntaśāstreṇāvasyatyāder mahān udghoṣaḥ iha graṃthagauravābhiyā tan na prapaṃcitam iti || 

[[na]] śudddhabuddhir na ca cittaśuddhir

na śāstrasiddhāṃtam ita jñātāpi || (!)

asmādṛśaḥ svalpa vilolajalpanaṃ

tathāpi vīrai (!) kṛpayā na heyaṃ 1 (fol. 8v9–10)

Colophon

iti śrīraghudevabhaṭṭācāryaviracito muktivādaḥ || || (fol. 8v10)

Microfilm Details

Reel No. B 54/14

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-04-2005

Bibliography