B 54-15 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/15
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 26.5 x 10 cm x 54 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/146
Remarks:


Reel No. B 54-15 Inventory No. 49076

Title Nyāyasiddhāntamuktāvalī

Remarks a commentary on the Kārikāvalī

Author Viśvanātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Folios 54

Lines per Folio 8–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu. or muktāva. or mu. va. and in the lowe right-hand margin under the word rāmaḥ

Date of Copying ŚS 1683

Place of Deposit NAK

Accession No. 4/146

Manuscript Features

The information given in the NGMPP CATALOUGE CARD is eligible.

dadhimadhunavanītaṃ piplīśṛṃgaveraṃ

na(‥‥‥‥) ca kaṣṭaṃ cāṣṭamaḥ saiṃdhavaś ca

Two exposures of fols. 39v–40r and 44v–45r.

athotsarjanakālaḥ pauṣe syād vidhibhe thavā tadasitāṣṭamyāṃ khalūtsarjanaṃ pūrvāhṇe tha bhaved yadi dvijajanaḥ śrāvaṇyupākarmakṛt

Excerpts

Beginning

oṁ śrīmahāgaṇapataye namaḥ ||    ||

cūḍāmaṇīkṛtavidhur valayīkṛtavāsukiḥ ||

bhavo bhavatu bhavyāya līlā tāṇḍavapaṇḍitaḥ || 1 ||

nijanirmitakārikāvalim atisaṃkṣiptaciraṃtanoktibhiḥ ||

viśadīkaravāṇi kautukān nanu rājīvadayāv.aśaṃvadaḥ || 2 ||

sadravyā guṇaguṃphitā sukṛtināṃ satkarmaṇā jñāpikā

satsāmānyaviśeṣanityamilitā bhāvaprakarṣoj[j]valā ||

viṣṇor vakṣasi viśvanāthakṛtinā siddhāṃtamuktāvalī

vinyastā manaso mudaṃ vitanutāṃ sadyuktir eṣā ciram || 3 ||

vighnavighātāya kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti nūtanetyādinā || nanu maṃgalaṃ [[na]] vighanadhvaṃsaṃ prati navā samāptiṃ prati kāraṇam || vināpi maṃgalaṃ nāstikādīnāṃ graṃthe nirvighnaparisamāptidarśanād iti cen na || avigītaśiṣṭācāraviṣayatvena maṃgalasya saphalatve siddhe tatra phalajijñāsāyāṃ saṃbhavati dṛṣṭaphalakatve adṛṣṭaphalakalpanāyā anyāyyatvād upasthitatvāc ca samāptir eva phalaṃ kalpyate || (fol. 1v1–8)

End

nanu sa evāyaṃ kakāra iti pratyabhijñānāc chabdasya nityatvaṃ itthaṃ cotpādavināśabuddhir bhramarūpaiva ity ata āha | so [ʼ]yaṃ ka iti | sājātyam iti tatra pratyabhijñānasya tatsajātīyatvaṃ viṣayo na tu [[ta]]dvyaktabhedo viṣyaḥ | uktapratītivirodhāt | itthaṃ ca dvayor api buddhyor na bhramatvam iti | nanu sajātīya(!) so [ʼ]yam iti pratyabhijñā kutra dṛṣṭā ity ata āha | tad eva iti | yad auṣadham a⟪‥⟫nena kṛtaṃ tad evauṣadhaṃ mayā kṛtam ityādidarśanād iti bhāvaḥ ||     || (fol. 54r3–6)

Colophon

iti śrīmahāmahopādhyāyaśrīvidyānivāsabhaṭṭācāryātmajamahāmahopādhyāyaśrīviśva-nāthapaṃcānanabhaṭṭācāryaviracitā siddhāṃtamuktāvalī samāptā || saṃpūrṇaś cāyaṃ graṃthaḥ || || ❁ || || | śāke 1683 || śubhaṃ bhūyāsuḥ(!) || (fol. 54r6–8)

Microfilm Details

Reel No. B 54/15

Date of Filming none

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-07-2008

Bibliography