B 54-19(1) Hetuvādārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/19
Title: Hetuvādārtha
Dimensions: 34.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6631
Remarks:


Reel No. B 54-19 Inventory No.: 23737–38

Title Hetuvādārtha ?

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 11.0 cm

Folios 20

Lines per Folio 12

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6631

Manuscript Features

On the NGMPP catalogue card, the MS is said to contain two works hetuvādārtha navyamatavādārthaśca.

The Preliminary Title List, too, designates B 54/19 as an MTM containing the two titles Hetuvādārtha and Navamatavadārtha (sic). But, We could fine MTM in the MS. And the title of the MS is also not clear since the MS does not contain the colophon.

From the 6th line of fol. 7r, the text starts with new maṇgalācaraṇa (śṛīgaṇapataye namaḥ) although the text seems next chapter of the same title.

smṛtihetuvādārtha

Available folios  1–20.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

ghaṭagocarasmṛtiṃ prati ghaṭagocarajñānatvena hetutā ghaṭanirvikalpakād api ghaṭasmaraṇāpatteḥ || avicchinnaviṣayatāśālitvena hetutvaṃ kalpayitvā tadvāraṇe [ʼ]pi dravyatvena ghaṭajñānād †ityatve† ghaṭatvena tatsmaraṇāpatteḥ || na ca ghaṭatvasmaraṇaṃ prati ghaṭatvajñānatvena hetutvakalpanād eva na tādṛśasmaraṇāpattir iti vācyaṃ || ghaṭatvena paṭādijñānasyāpi tadānīṃ satvena tathāpattisaṃbhavāt || kiṃ tu ghaṭatvena tadghaṭasmaraṇaṃ prati ghaṭatvena tadghaṭajñānatvena hetutā svajanyasaṃskāraḥ pratyāsattiḥ || (fol. 1v1–3)

End

evaṃ tādṛśapra[tya]kṣecchāviśiṣṭapratyakṣasāmagrīkāle arthāpattisāmagryā āvaśyakatvenārthāpattisāmagryabhāvasya sahakāritvakalpanenaivopadarśitadoṣāsaṃbhavābhāvaghaṭitānumitisāmagryā ʼ(!)[a]bhāvena tadānīm anumityanutpe(!)tau tādṛśasāmagryāḥ pratibaṃdhakatvākalpanaprayuktatvā(!)lāghavam api anumityādikaṃ praty arthāpratyā(!) nā(!)magryāḥ pratibaṃdhakatvaṃ kalpanavādimate (ʼkusya) vety āhuḥ || (fol. 20r8–10)

Colophon

Microfilm Details

Reel No. B 54/19

Date of Filming none

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-07-2008

Bibliography